Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vahat 1
vahateh 1
vahates 3
vahati 33
vahatim 1
vahatisamsabdanad 1
vahaty 2
Frequency    [«  »]
33 tinantam
33 upapadayoh
33 uttarartham
33 vahati
32 120
32 122
32 154
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

vahati

   Ps, chap., par.
1 1, 4, 52 | nāyayati bhāram devadattena /~vahati bhāram devadattaḥ, vāhyati 2 2, 1, 64 | bhidruhyati /~kiṃgauḥ, yo na vahati /~kimaḥ kṣepe (*5,4.70) 3 2, 2, 28 | eva daśabhiḥ putrairbhāraṃ vahati ity arthaḥ /~kathaṃ sakarmakaḥ, 4 3, 4, 43 | ity arthaḥ /~puruṣavāhaṃ vahati /~puruṣaḥ preṣyo bhūtvā 5 3, 4, 43 | puruṣaḥ preṣyo bhūtvā vahati ity arthaḥ /~kartari iti 6 4, 4, 1 | START JKv_4,4.1:~ tad vahati ratha-yuga-prāsaṅgam (*4, 7 4, 4, 76 | dvitīyāsamarthebhyo rathayugaprāsaṅgebhyo vahati ity etasminn arthe yat pratyayo 8 4, 4, 76 | pratyayo bhavati /~rathaṃ vahati rathyaḥ /~yugyaḥ /~prāsaṅgyaḥ /~ 9 4, 4, 77 | START JKv_4,4.77:~ tad vahati ity eva /~dhur ity etasmād 10 4, 4, 77 | etasmād dvitīyāsamarthād vahati ity etasminn arthe yat ḍhak 11 4, 4, 77 | pratyayau bhavataḥ /~dhuraṃ vahati dhuryaḥ, dhaureyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12 4, 4, 78 | śabdād dvitīyāsamarthāt vahati ity etasminn arthe khaḥ 13 4, 4, 78 | pratyayo bhavati /~sarvadhurāṃ vahati sarvadhurīṇaḥ /~strīliṅge 14 4, 4, 79 | START JKv_4,4.79:~ tad vahati ity eva /~ekadhurā-śabdād 15 4, 4, 79 | śabdād dvitīyāsamarthād vahati ity etasminn arthe khaḥ 16 4, 4, 79 | lug vidhīyate /~ekadhurām vahati ekadhurīṇaḥ, ekadhuraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 17 4, 4, 80 | śabdād dvitīyāsamarthād vahati ity etasminn arthe aṇ pratyayo 18 4, 4, 80 | pratyayo bhavati /~śakaṭam vahati śākaṭo gauḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 19 4, 4, 81 | śabdābhyāṃ dvitīyāsmarthābhyāṃ vahati ity etasminn arthe ṭhak 20 4, 4, 81 | pratyayo bhavati /~halaṃ vahati hālikaḥ /~sairikaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 21 4, 4, 82 | START JKv_4,4.82:~ tad vahati ity eva /~janī-śabdād dvitīyāsamarthād 22 4, 4, 82 | śabdād dvitīyāsamarthād vahati ity etasminn arthe yat pratyayo 23 4, 4, 82 | cet sañjñāgamyate /~janīṃ vahati janyā, jāmāturvayasyā /~ 24 5, 1, 50 | iti /~vaṃśabhāraṃ harati vahati āvahati vāṃśabhārikaḥ /~ 25 5, 1, 50 | kim ? bhārabhūtān vrīhīn vahati /~sūtrārthadvayam api ca+ 26 5, 1, 51 | artheṣu /~vasnaṃ harati vahati vasnikaḥ /~dravyakaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 27 5, 4, 70 | bhidruhyati /~kiṃgauryo na vahati /~kiṃ kṣepe (*2,1.64) iti 28 6, 1, 161| anudāttasya iti kim ? prāsaṅgaṃ vahati prāsaṅgyaḥ /~prāsaṅgaśabdasthāthādisvareṇa 29 6, 4, 30 | gurāḥ /~añcitam eva śiro vahati /~añceḥ pūjayām (*7,2.53) 30 8, 2, 79 | dīrgho na bhavati /~dhuraṃ vahati dhuryaḥ /~dhuri sādhuḥ dhuryaḥ /~ 31 8, 4, 16 | vāti-drāti-psāti-vapati-vahati-śāmyati-cinoti- 32 8, 4, 17 | vāti drāti psāti vapati vahati śāmyati cinoti degdhi ity 33 8, 4, 17 | praṇivapati /~pariṇivapati /~vahati - praṇivahati /~pariṇivahati /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL