Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] tinantac 3 tinantad 2 tinantadvayam 2 tinantam 33 tinantamagateh 1 tinantan 1 tinantasya 4 | Frequency [« »] 33 sarve 33 sva 33 thako 33 tinantam 33 upapadayoh 33 uttarartham 33 vahati | Jayaditya & Vamana Kasikavrtti IntraText - Concordances tinantam |
Ps, chap., par.
1 1, 4, 14 | pratyāhāra-garahaṇam /~subantaṃ tiṅantaṃ ca śabda-rūpaṃ padasañjñaṃ 2 8, 1, 19 | dāsyāmi iti /~āmantritāntaṃ tiṅantaṃ yuṣmadasmadādeśāś ca yasmāt 3 8, 1, 28 | START JKv_8,1.28:~ tiṅantaṃ padam atiṅantāt padāt param 4 8, 1, 30 | ity etair nipātair yuktaṃ tiṅantaṃ nānudāttaṃ bhavati /~yat - 5 8, 1, 31 | etena yukte pratyārambhe tiṅantaṃ nānudāttaṃ bhavati /~coditasya 6 8, 1, 32 | satyam ity anena yuktaṃ tiṅantaṃ na anudāttaṃ bhavati praśne /~ 7 8, 1, 33 | aṅga ity anena yuktaṃ tiṅantaṃ aprātilomye gamyamāne nānudāttaṃ 8 8, 1, 34 | 34:~ hi ity anena yuktaṃ tiṅantam aprātilomye nānudāttaṃ bhavati /~ 9 8, 1, 35 | chandasi viṣaye hiyuktaṃ tiṅantaṃ sākāṅkṣaṃane kam api nānudāttaṃ 10 8, 1, 36 | yathā ity etābhyāṃ yuktaṃ tiṅantaṃ nānudāttaṃ bhavati /~yāvad 11 8, 1, 37 | etābhyāṃ yuktam anantaraṃ tiṅantaṃ pūjāyaṃ viṣaye nānudāttaṃ 12 8, 1, 39 | paśyata aha ity etair yuktaṃ tiṅantaṃ nānudāttaṃ bhavati pūjāyāṃ 13 8, 1, 40 | 40:~ aho ity anena yuktaṃ tiṅantaṃ nānudāttaṃ bhavati pūjāyāṃ 14 8, 1, 41 | 41:~ aho ity anena yuktaṃ tiṅantaṃ śeṣe vibhāṣā nānudāttaṃ 15 8, 1, 42 | purā ity anena yuktaṃ tiṅantaṃ parīpsāyām arthe vibhāṣā 16 8, 1, 43 | nanu ity anena yuktaṃ tiṅantaṃ nānudāttaṃ bhavati /~anujñaiṣaṇāyāṃ 17 8, 1, 44 | vartate tadānena yuktaṃ tiṅantaṃ anupasargam apratiṣiddhaṃ 18 8, 1, 45 | kimo lope kriyāpraśne tiṅantam anupasargam apratiṣiddhaṃ 19 8, 1, 47 | avidyamānapūrvam, tena yuktaṃ tiṅantaṃ nānudāttaṃ bhavati /~jātu 20 8, 1, 48 | avidyamānapūrvaṃ yat tena yuktaṃ tiṅantaṃ nānudāttam bhavati /~kaścid 21 8, 1, 49 | apūrvābhyāṃ yuktam anantaraṃ tiṅantaṃ nānudāttaṃ bhavati /~āho 22 8, 1, 50 | utāho ity etābhyāṃ yuktaṃ tiṅantaṃ nānudāttam śeṣe vibhāṣā 23 8, 1, 51 | gatyarthaloṭā yuktaṃ lr̥ḍantaṃ tiṅantaṃ nānudāttaṃ bhavati, na cet 24 8, 1, 52 | START JKv_8,1.52:~ loḍantaṃ tiṅantaṃ gatyarthaloṭā yuktaṃ nānudāttaṃ 25 8, 1, 53 | uttamavarjitaṃ gatyarthalootā yuktaṃ tiṅantaṃ vibhāṣitaṃ nānudāttam bhavati, 26 8, 1, 56 | yatparaṃ, hiparaṃ, tuparaṃ ca tiṅantaṃ chandasi nānudāttaṃ bhavati /~ 27 8, 1, 57 | eteṣu parataḥ agateḥ uttaraṃ tiṅantaṃ nānudāttaṃ bhavati /~cana - 28 8, 1, 66 | tasmād yad vr̥ttād uttaraṃ tiṅantaṃ nānudāttam bhavati nityam /~ 29 8, 1, 68 | kāṣṭhādibhyaḥ paraṃ pūjitaṃ tiṅantam anudāttam bhavati /~yatkāṣṭhaṃ 30 8, 2, 96 | aṅga ity anena yuktaṃ tiṅantam ākāṅkṣaṃ bhartsane plavate /~ 31 8, 2, 104| praiṣaḥ, eteṣu gamyamāneṣu tiṅantam ākāṅkṣaṇaṃ yat tasya svaritaḥ 32 8, 2, 104| ākāṅkṣati iti ākāṅkṣam, tiṅantam uttarapadam ākāṅkṣati ity 33 8, 2, 104| saktūn pāyayati /~pūrvam atra tiṅantam uttarapadam ākāṅkṣati iti