Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
thakare 1
thakchasos 1
thaki 3
thako 33
thakpratyayo 1
thakt 1
thakthañor 2
Frequency    [«  »]
33 sabdebhyah
33 sarve
33 sva
33 thako
33 tinantam
33 upapadayoh
33 uttarartham
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

thako

   Ps, chap., par.
1 4, 2, 79 | ya-phak-phiñ--ñya-kak-ṭhako 'rīhaṇa-kr̥śāśva-rśya-kumuda- 2 4, 2, 103| pratyayo bhavati śaiṣikaḥ /~ṭhako 'pavādaḥ /~varṇurnāma nadaḥ, 3 4, 3, 19 | pratyayo bhavati śaiṣikaḥ /~ṭhako 'pavādaḥ /~svare bhedaḥ /~ 4 4, 4, 4 | saṃskr̥tam ity etasmin viṣaye /~ṭhako 'pavādaḥ /~kulatthaiḥ saṃskr̥tam 5 4, 4, 6 | tarati ity etasminn arthe /~ṭhako 'pavādaḥ /~svare viśeṣaḥ /~ 6 4, 4, 7 | tarati ity etasmin arthe /~ṭhako 'pavādaḥ /~nāvā tarati nāvikaḥ /~ 7 4, 4, 9 | carati ity etasminn arthe /~ṭhako 'pavādaḥ /~lakāraḥ svarārthaḥ /~ 8 4, 4, 10 | carati ity etasminn arthe /~ṭhako 'pavādaḥ /~nakāraḥ svarārthaḥ /~ 9 4, 4, 11 | carati ity etasminn arthe /~ṭhako 'pavādaḥ /~śvagaṇena carati 10 4, 4, 13 | jīvati ity etasmin viṣaye /~ṭhako 'pavādaḥ /~vasnena jīvati 11 4, 4, 23 | pratyayo bhavati saṃsr̥ṣte /~ṭhako 'pavādaḥ /~cūrṇaiḥ saṃsr̥ṣṭāḥ 12 4, 4, 24 | 22) ity anena+utpannasya ṭhako lavaṇa-śabdāl luk bhavati /~ 13 4, 4, 25 | saṃsr̥ṣṭe ity etasmin viṣaye /~ṭhako 'pavādaḥ /~maudga odanaḥ /~ 14 4, 4, 31 | garhyam ity etasmin viṣaye /~ṭhako 'pavādau /~kusidaṃ prayacchati 15 4, 4, 44 | samavaiti ity etasmin viṣaye /~ṭhako 'pavādaḥ /~pariṣadaṃ samavaiti 16 4, 4, 45 | samavaiti ity etasminn arthe /~ṭhako 'pavādaḥ /~pakṣe so 'pi 17 4, 4, 48 | dharmyam ity etasmin viṣaye /~ṭhako 'pavādaḥ /~mahisyāḥ dharmyam 18 4, 4, 49 | dharmyam ity etasmin viṣaye /~ṭhako 'pavādaḥ /~potur dhrmyaṃ 19 4, 4, 52 | paṇyam ity etasmin viṣaye /~ṭhako 'pavādaḥ /~svare viśeṣaḥ /~ 20 4, 4, 53 | paṇyam ity etasmin viṣaye /~ṭhako 'pavādaḥ /~kiśarādayo gandhaviśeṣa- 21 4, 4, 54 | paṇyam ity etasmin viṣaye /~ṭhako 'pavādaḥ /~pakṣe so 'pi 22 4, 4, 59 | praharaṇam ity etasmin viṣaye /~ṭhako 'pavādaḥ /~śaktiḥ praharaṇam 23 4, 4, 62 | śīlam ity etasmin viṣaye /~ṭhako 'pavādaḥ /~chatraṃ śīlam 24 4, 4, 64 | vr̥ttam ity etasminn arthe ṭhako 'pavādaḥ /~dvādaśānyāni 25 4, 4, 67 | niyuktam ity etasminn arthe /~ṭhako 'pavādaḥ /~ikāra uccāraṇa- 26 4, 4, 68 | niyuktam ity etasmin viṣaye /~ṭhako 'pavādaḥ /~pakṣe so 'pi 27 4, 4, 70 | niyuktaḥ ity etasmin viṣaye /~ṭhako 'pavādaḥ /~devāgāre niyuktaḥ 28 5, 1, 41 | 38) ity etasmin viṣaye /~ṭhako 'pavādau /~sarvabhūmer nimittaṃ 29 5, 1, 66 | arthe yat pratyayo bhavati /~ṭhako 'pavādaḥ /~daṇḍam arhati 30 5, 1, 69 | arhati ity asmin viṣaye /~ṭhako 'pavādaḥ /~kaḍaṅkaram arhati 31 5, 1, 70 | arhati ity asminn arthe /~ṭhako 'pavādau /~sthālībimalarhanti 32 5, 1, 71 | arhati ity asmin viṣaye /~ṭhako 'pavādau /~yajñiyo brāhmaṇaḥ /~ 33 5, 4, 92 | ity āgatasya ārhīyasya ṭhako 'dhyardhapūrvād dvigoḥ iti


IntraText® (V89) Copyright 1996-2007 EuloTech SRL