Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
suyavakah 1
suyuktair 1
sv 5
sva 33
svabhastram 1
svabhastrasya 1
svabhastreh 1
Frequency    [«  »]
33 proktam
33 sabdebhyah
33 sarve
33 sva
33 thako
33 tinantam
33 upapadayoh
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

sva

   Ps, chap., par.
1 1, 1, 35 | svāḥ putrāḥ /~sve gāvaḥ, svā gāvaḥ /~ātmīyāḥ ity arthaḥ /~ 2 1, 1, 35 | saṃhatāḥ /~ulmukāni iva me ' svā jñātayo bharatar ṣabha //~ 3 1, 1, 35 | adhanākhyāyām iti kim ? prabhūtāḥ svā na dīyante, prabhūtaḥ svā 4 1, 1, 35 | svā na dīyante, prabhūtaḥ svā na bhujyante /~prabhūtāni 5 1, 1, 41 | pratyagnimukhaḥ /~mukhaṃ sva-aṅgam (*6,2.167) ity uttarapada- 6 1, 1, 45 | bahavo hi ṣaṣṭhy-arthāḥ- sva-svāmy-anantara-samīpa-samūha- 7 1, 1, 45 | sañjñā vijñāyi iti /~sva-āśrayam api yathā syāt /~ 8 1, 1, 45 | pit-paryāya-vacanasya ca sva-ādy-artham /~pin-nirdeśaḥ 9 1, 1, 45 | ca iti /~kiṃ prayojanam ? sva-ādy-artham /~sve puśaḥ (* 10 1, 3, 21 | kulāyakaraṇe -- apaskirate śvā āśrayārthī /~harṣādiṣu iti 11 3, 1, 7 | kūlam, pipatiṣati kūlam /~śvā mumūrṣati /~icchāsannantāt 12 3, 2, 10 | ayaṃ vidhiḥ /~asthiharaḥ śvā /~kavacharaḥ kṣatriya-kumāraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 13 3, 4, 2 | apavādaḥ tasya ca loṭo hi sva ity etāv ādeśau bhavataḥ /~ 14 3, 4, 40 | sve ity artha-grahaṇam /~sva-vācini karaṇe upapade puṣer 15 3, 4, 40 | ātmīyajñātidhana-vacanaḥ sva-śabdaḥ /~svapoṣaṃ puṣṇāti /~ 16 3, 4, 61 | 61:~ tas-pratyayo yataḥ sva-aṅgāt tad evam ucyate /~ 17 4, 1, 1 | ity evaṃ tad veditavyam /~sva-ādiṣu kapparyaṃteṣu prakr̥tir 18 4, 2, 96 | kula-kukṣi-grīvābhyaḥ śva-asy-alaṅkāreṣu || PS_4,2. 19 4, 2, 96 | bhavati /~kauleyako bhavati śvā cet /~kaulo 'nyaḥ /~kaukṣeyako 20 4, 2, 113| grahaṇaṃ na bhavati iti sva-śabdena bharatānām upādānaṃ 21 4, 4, 11 | śvagaṇikaḥ /~śvagaṇikā /~śva-āder iñi (*7,3.8) it yatra 22 5, 4, 25 | apo vasānāḥ ity arthaḥ /~sva okye /~kavyo 'si kavyavāhanaḥ /~ 23 5, 4, 77 | saptamīsamāsaḥ - goṣṭhe śvā goṣṭhaśvaḥ /~caturo 'cprakaraṇe 24 5, 4, 97 | upamānāt iti kim ? na śvā aśvā loṣṭaḥ /~aprāṇiṣu iti 25 6, 1, 37 | pratiṣedho yathā syāt iti /~śva-yuva-maghonām ataddhite (* 26 6, 1, 142| bhakṣyārthī /~apaskirate śvā āśrayārthī /~ālikhya vikṣipati 27 6, 1, 142| iha bhūt, apakirati śvā odanapiṇḍamāśitaḥ /~harṣajīvikākulāyakaraṇeṣv 28 6, 4, 62 | START JKv_6,4.62:~ sva sic sīyuṭ tāsi ity eteṣu 29 6, 4, 133| śva-yuva-maghonām ataddhite || 30 7, 3, 4 | sphyakr̥ta /~svādumr̥du /~śvan /~sva /~dvārādiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 31 7, 3, 8 | śva-āder iñi || PS_7,3.8 ||~ _____ 32 7, 3, 47 | bhastrā-eṣā-ajā-jñā-dvā-svā nañpūrvāṇām api || PS_7, 33 7, 3, 47 | ajñikā /~dvā - dvake, dvike /~svā - svakā, svikā /~asvakā,


IntraText® (V89) Copyright 1996-2007 EuloTech SRL