Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] sarvavisesa 1 sarvavisesanasambandhat 1 sarvayor 1 sarve 33 sarvebhih 1 sarvebhyah 2 sarvebhyo 1 | Frequency [« »] 33 pratisedha 33 proktam 33 sabdebhyah 33 sarve 33 sva 33 thako 33 tinantam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances sarve |
Ps, chap., par.
1 Ref | guṇataś ca ataratamāḥ, te sarve vihitāḥ /~ye tu na sthānataḥ, 2 Ref | mātreṇa vā antaratamās te sarve nivartitāḥ iti sthāna-mātra- 3 1, 1, 27 | bhavanti /~sarvaḥ, sarvau, sarve /~sarvasmai /~sarvasmāt /~ 4 2, 1, 10 | vā bhavati /~tatra yadā sarve uttānāḥ patanti avāñco vā, 5 3, 2, 132| śatr̥-pratyayo bhavati /~sarve sunvantaḥ /~sarve yajamānāḥ 6 3, 2, 132| bhavati /~sarve sunvantaḥ /~sarve yajamānāḥ satriṇa ucyante /~ 7 4, 1, 39 | śyenī /~haritā, hariṇī /~sarve ete ādyudāttāḥ, varṇānāṃ 8 4, 1, 93 | eka eva pratyayo bhavati, sarve 'patyena yujyante /~apatanād 9 4, 3, 104| vaiśampāyanasyākhyā, tatsambandhena sarve tadantevāsinaścarakāḥ ity 10 4, 3, 153| bahuvacana-nirdeśāt tadvācinaḥ sarve gr̥hyante /~jātarūpa-vācibhyaḥ 11 5, 3, 56 | prāpnoti iti idaṃ vacanam /~sarve ime pacanti iti, ayam eṣām 12 5, 3, 60 | uttareṣv api yogeṣu vijñeyam /~sarve ime praśasyāḥ, ayam eṣām 13 5, 3, 61 | ajādyoḥ pratyayayoḥ parataḥ /~sarve ime praśasyāḥ, ayam eṣām 14 5, 3, 62 | niyamābhāvena pūrvavaj jñāpyate /~sarve ime vr̥ddhāḥ, ayam eṣām 15 5, 3, 63 | nedīyaḥ /~idam asmān nediyaḥ /~sarve ime bāḍhamadhīyate, ayam 16 5, 3, 64 | sattvaṃ pūrvavaj jñeyam /~sarve ime yuvānaḥ, ayam eṣam atiśayena 17 5, 3, 64 | yaviṣṭhaḥ, yavīyān iti vā /~sarve ime 'lpāḥ, ayam eṣām atiśayena 18 5, 3, 65 | jñāpakam ajādis adbhāvasya /~sarve ime sragviṇaḥ, ayam eṣām 19 5, 3, 65 | ayam asmāt srajīyān /~sarve ime tvagvantaḥ, ayam eṣām 20 6, 1, 65 | athavā lakṣaṇaṃ kriyate, sarve ṇādayo ṇopadeśāḥ, nr̥tīnandinardinakkanāṭināthr̥nādhr̥varjam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 21 6, 1, 150| vikiraśabdābhidheyo vā śakunir bhavati /~sarve śakunayo bhakṣyā viṣkirāḥ 22 6, 1, 191| bhavati /~sarvaḥ, sarvau, sarve /~supi iti kim ? sarvataraḥ /~ 23 6, 1, 203| grahaḥ /~hayaḥ /~gayaḥ /~ete sarve pacādyacpratyayāntāḥ /~gayaḥ 24 6, 3, 82 | samāsaḥ upasarjanam /~yasya sarve 'vayavā upasarjanībhūtāḥ 25 7, 1, 17 | ity ayam ādeśo bhavati /~sarve /~viśve /~ye /~ke /~te /~ 26 7, 1, 57 | gotramudasr̥jo yadaṅgiraḥ /~sarve vidhayaśchandasi vikalpyante 27 7, 1, 65 | agniṣṭoma ālabhyaḥ iti ? sarve vidhayaś chandasi vikalpyante /~ 28 7, 2, 10 | vyañjanāntāś ca /~tatra sarve svarāntāḥ ekācaḥ anudāttāḥ /~ 29 8, 1, 12 | dvāv eva māṣau dīyete, na sarve kārṣāpaṇasambandhino māṣāḥ, 30 8, 1, 14 | napuṃsakaliṅgatā ca nipātyate /~jñātāḥ sarve padārthāḥ yathāyatham /~ 31 8, 2, 15 | dadhīvāṃścaruḥ /~chandasi sarve vidhayo vikalpyante iti 32 8, 2, 91 | ādāvayaṃ pluto na bhavati, sarve vidhayaḥ chandasi vikalpyante 33 8, 3, 49 | naḥ pāvaka ity evam ādiṣu sarve viṣayaśchandasi vikalpyante