Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] sabdayor 4 sabde 56 sabdebhya 1 sabdebhyah 33 sabdebhyas 2 sabdebhyo 25 sabdena 32 | Frequency [« »] 33 lope 33 pratisedha 33 proktam 33 sabdebhyah 33 sarve 33 sva 33 thako | Jayaditya & Vamana Kasikavrtti IntraText - Concordances sabdebhyah |
Ps, chap., par.
1 4, 1, 117| vikarṇ-aśuṅga-chaṅgala-śabdebhyaḥ yathāsaṅkhyaṃ vatsabharadvājātriṣu 2 4, 2, 31 | JKv_4,2.31:~ vāyv-ādibhyaḥ śabdebhyaḥ yat pratyayo bhavat sā ' 3 4, 2, 50 | 4,2.50:~ khala-go-ratha-śabdebhyaḥ yaḥ pratyaya bhavat tasya 4 4, 2, 56 | prayojanavācibhyaḥ yoddhr̥vācibhyaś ca śabdebhyaḥ prathamāsamarthebhyaḥ asya 5 4, 2, 61 | krama ity evam ādibhyaḥ śabdebhyaḥ vun pratyayo bhavati tadadhīte 6 4, 2, 87 | naḍa vetasa ity etebhyaḥ śabdebhyaḥ ḍmatup pratyayo bhavati 7 4, 3, 28 | 3.28:~ pūrvāhṇa-ādibhyaḥ śabdebhyaḥ vun pratyayo bhavati tatra 8 4, 3, 34 | 34:~ śraviṣṭhā-ādibhyaḥ śabdebhyaḥ nakṣatrebhyaḥ āgatasya jātārthe 9 4, 3, 40 | 3.40:~ upajānv-ādibhyaḥ śabdebhyaḥ saptamī-samarthebhyaḥ prāyabhava 10 4, 3, 102| 3.102:~ tittiryādibhyaḥ śabdebhyaḥ chaṇ pratyayo bhavati tena 11 4, 3, 135| yoṣadhi-vr̥kṣa-vācibhyaḥ śabdebhyaḥ ṣaṣṭhī-samarthebhyaḥ avayave 12 4, 3, 167| harītakī ity evam ādibhyaḥ śabdebhyaḥ phale pratyayasya lub bhavati /~ 13 4, 4, 12 | tr̥tīyāsamarthebhyaḥ vetanādibhyaḥ śabdebhyaḥ jīvati ity etasminn arthe 14 4, 4, 40 | pratikaṇṭha-artha-lalāma-śabdebhyaḥ tad iti dvitīyāsamarthebhyaḥ 15 4, 4, 43 | 43:~ samavāyā-vācibhyaḥ śabdebhyaḥ tad iti dvitīyāsamarthebhyaḥ 16 4, 4, 60 | nāsti diṣṭa ity etebhyaḥ śabdebhyaḥ asya iti ṣaṣṭhyarthe ṭhak 17 4, 4, 97 | 97:~ matādibhyaḥ tribhyaḥ śabdebhyaḥ triṣv eva karaṇādiṣv artheṣu 18 4, 4, 99 | 4.99:~ pratijanādibhyaḥ śabdebhyaḥ khañ pratyayo bhavati tatra 19 4, 4, 102| JKv_4,4.102:~ kathādibhyaḥ śabdebhyaḥ ṭhak pratyayo bhavati tatra 20 4, 4, 103| 4,4.103:~ guḍa-ādibhyaḥ śabdebhyaḥ ṭhañ pratyayo bhavati tatra 21 4, 4, 104| 4,4.104:~ pathy-ādibhyaḥ śabdebhyaḥ ḍhañ pratyayo bhavati tatra 22 4, 4, 143| samarthavibhaktiḥ /~śivādibhyaḥ śabdebhyaḥ ṣaṣṭhīsamarthebhyaḥ kare 23 5, 1, 13 | 5,1.13:~ chadir-ādibhyaḥ śabdebhyaḥ ḍhañ pratyayo bhavati tadarthaṃ 24 5, 1, 27 | 5,1.27:~ śatamānādibhyaḥ śabdebhyaḥ aṇ pratyayo bhavati ārhīyeṣv 25 5, 2, 9 | 5,2.9:~ anupada-ādibhyaḥ śabdebhyaḥ tad iti dvitīyāsamarthebhyaḥ 26 5, 2, 36 | prathamāsamarthebhyas tārakā-ādibhyaḥ śabdebhyaḥ asya iti ṣaṣṭhyarthe itac 27 5, 2, 66 | iti ca /~svāṅgavācibhyaḥ śabdebhyaḥ tatra iti saptamīsamarthebhyaḥ 28 5, 2, 128| nindyam /~tadviṣayebhyaḥ śabdebhyaḥ prāṇisthārthavācibhyaḥ iniḥ 29 5, 3, 1 | START JKv_5,3.1:~ dik-śabdebhyaḥ saptamī-pañcamī-prathamābhyo 30 5, 3, 27 | dik-śabdebhyaḥ saptamī-pañcamī-prathamābhyo 31 5, 3, 34 | uttara-adhara-dakṣiṇa-śabdebhyaḥ ātiḥ pratyayo bhavati astāterarthe /~ 32 5, 3, 35 | uttara-adhara-dakṣiṇa-śabdebhyaḥ enap pratyayo bhavatyanatarasyām 33 5, 4, 58 | dvitīya-tr̥tīyādibhyaḥ śabdebhyaḥ kr̥ṣāvabhidheyāyāṃ ḍāc pratyayo