Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] prokta 4 proktah 4 proktal 2 proktam 33 proktamadhiyate 3 proktani 2 proktapratyayantani 1 | Frequency [« »] 33 i 33 lope 33 pratisedha 33 proktam 33 sabdebhyah 33 sarve 33 sva | Jayaditya & Vamana Kasikavrtti IntraText - Concordances proktam |
Ps, chap., par.
1 4, 2, 64 | utpannasya lug bhavati /~pāṇininā proktaṃ pāṇinīyam /~tad adhīte pāṇinīyaḥ /~ 2 4, 2, 66 | nivartate /~ [#380]~ kaṭhena proktam adhīyate kaṭhāḥ /~maudāḥ /~ 3 4, 3, 101| tena proktam || PS_4,3.101 ||~ _____ 4 4, 3, 101| tena iti tr̥tīyā-samarthāt proktam ity asminn arthe yathāvihitaṃ 5 4, 3, 101| bhavati /~prakarṣeṇa+uktam proktam ity ucyate, na tu kr̥tam, 6 4, 3, 102| chaṇ pratyayo bhavati tena proktam ity etasmin viṣaye /~aṇo ' 7 4, 3, 102| aṇo 'pavādaḥ /~tittiriṇā proktam adhīyate taittirīyāḥ /~vāratantavīyāḥ /~ 8 4, 3, 103| ṇiniḥ pratyayo bhavati tena proktam ity etasmin viṣaye /~chasya 9 4, 3, 103| tadviṣayatā iṣyate /~kāśyapena proktaṃ kalpamadhīyate kāśyapinaḥ /~ 10 4, 3, 103| idānīṃtanena gotrakāśyapena proktaṃ kāśyapīyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11 4, 3, 104| ṇiniḥ pratyayo bhavati tena proktam ity etasmin viṣaye /~aṇo ' 12 4, 3, 104| kalāpyanatevāsibhyaḥ tāvat - haridruṇā proktam adhīyate hāridraviṇaḥ /~ 13 4, 3, 105| ṇiniḥ pratyayo bhavati yat proktaṃ purāṇa-proktāś ced brāhmaṇa- 14 4, 3, 106| ṇiniḥ pratyayo bhavati tena proktam ity etasmin viṣaye chandasy 15 4, 3, 106| chāṇor apavādaḥ /~śaunakena proktam adhīyate śaunakinaḥ /~vājasaneyinaḥ /~ 16 4, 3, 106| vakṣyati /~kaṭaśāṭhābhyāṃ proktam adhīyate kāṭhaśāṭhinaḥ /~ 17 4, 3, 107| śabdād apy aṇaḥ /~kaṭhena proktam adhīyate kaṭhāḥ /~carakāḥ /~ 18 4, 3, 108| aṇ pratyayo bhavati tena proktam ity etasmin viṣaye /~vaiśampāyanāntevāsitvāṇ 19 4, 3, 108| ṇiner apavādaḥ /~kalāpinā proktam adhīyate kālāpāḥ /~inaṇyanapatye (* 20 4, 3, 109| ḍhinuk pratyayo bhavati tena proktam ity etasmin viṣaye /~kalāpyantevāsitvāṇ 21 4, 3, 109| ṇiner apavādaḥ /~chaṅgalinā proktam adhīyate chāgaleyinaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 22 4, 3, 110| ṇiniḥ pratyayo bhavati tena proktam ity etasmin viṣaye /~bhikṣu- 23 4, 3, 110| chandastvam /~pārāśaryeṇa proktam adhīyate parāśariṇo bhikṣavaḥ /~ 24 4, 3, 111| iniḥ pratyayo bhavati tena proktam ity etasmin viṣaye yathāsaṅkhyaṃ 25 4, 3, 111| anuvartyam /~karmandena proktam adhīyate karmandino bhikṣavaḥ /~ 26 4, 3, 128| vuño 'pavādaḥ /~śākalena proktam adhīyate śākalāḥ /~teṣāṃ 27 6, 2, 10 | vyutpāditaḥ /~tataḥ kaṭhena proktam iti vaiśampāyana-antevāsibhyaś 28 6, 2, 10 | 107) iti luk /~kalāpinā proktam iti kalāpino 'ṇ (*4,3.108), 29 6, 2, 36 | ata iñ (*4,1.95) /~tena proktam āpiśalam, iñaś ca (*4,2. 30 6, 2, 37 | ārcābhimaudgalāḥ /~r̥cābhena proktam adhīyate ārcābhinaḥ /~vaiśampāyanāntevāsitvāt 31 6, 2, 37 | kaṭhakālāpāḥ /~kaṭhena proktam adhīyate kaṭhāḥ, vaiśampāyanāntevāsitvāt 32 6, 2, 37 | kauthumalaukākṣāḥ /~lokākṣeṇa proktam adhīyate laukākṣāḥ /~lokākṣasya 33 7, 1, 10 | bhavati , devebhiḥ sarvebhiḥ proktam iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~