Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] pratisara 1 pratisaradam 1 pratiseddhe 1 pratisedha 33 pratisedhabadhanarthah 1 pratisedhabhavac 1 pratisedhabhavat 1 | Frequency [« »] 33 halah 33 i 33 lope 33 pratisedha 33 proktam 33 sabdebhyah 33 sarve | Jayaditya & Vamana Kasikavrtti IntraText - Concordances pratisedha |
Ps, chap., par.
1 1, 1, 5 | kramo nāma guṇa-vr̥ddhi-pratiṣedha-viṣayaḥ /~parimr̥janti,~ [# 2 1, 1, 29 | antasay sañjñā syāt iti pratiṣedha ārabhyate /~bahuvrīhau samāse 3 1, 1, 44 | vā iti vikalpaḥ /~tayoḥ pratiṣedha-vikalpayoḥ vibhāṣā iti sañjñā 4 1, 1, 44 | arthaḥ /~vibhāṣā-pradeśeṣu pratiṣedha-vikalpāv upatiṣṭhete /~tatra 5 1, 1, 45 | ṅit-karaṇasya guṇa-vr̥ddhi-pratiṣedha-arthatvāt sarva-ādeśaḥ tātaṅ 6 1, 3, 4 | tavarga-sakāra-makaraṇāṃ pratiṣedha ucyate /~tavargaḥ, ṭā-ṅasi- 7 1, 4, 14 | grahaṇe tad-anta-vidheḥ pratiṣedha-artham /~gaurī brāhmaṇitarā /~ 8 2, 1, 7 | samāse vacanam idaṃ sādr̥śya-pratiṣedha-artham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 2, 2, 10 | pūrveṇa samāse prāpte pratiṣedha ārabhyate /~nirdhārane yā 10 2, 3, 68 | vibhaktir bhavati /~ayam api pratiṣedha-apavādo yogaḥ /~idam eṣām 11 2, 4, 14 | yathāyatham ekavad bhāve prāpte pratiṣedha ārabhyate /~dadhipaya-ādini 12 3, 1, 33 | idit-karaṇam anunāsikalopa-pratiṣedha-artham /~mantā /~saṅgantā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 13 3, 1, 36 | prasiddhiḥ prayojanam /~āmaś ca pratiṣedha-artham ekācaśceḍupagrahāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 14 3, 1, 48 | parataḥ /~ṅakāro guṇa-vr̥ddhi-pratiṣedha-arthaḥ, cakāraḥ caṅi (*6, 15 3, 1, 67 | grāmaḥ /~kakāro guṇavr̥ddhi-pratiṣedha-arthaḥ /~yag-vidhāne karmakrtary- 16 3, 2, 56 | pratiṣedhena ? evaṃ tarhi pratiṣedha-sāmarthyāt khyuni asati 17 3, 2, 171| 7,4.11) iti liṭi guṇaḥ pratiṣedha-viṣaya ārabhyate, tasya 18 3, 3, 90 | pratyayo bhavati /~ṅakāro guṇa-pratiṣedha-arthaḥ /~yajñaḥ /~yācñā /~ 19 3, 3, 123| siddha eva ghañ ? udake pratiṣedha-artham idaṃ vacanam /~tailodaṅkaḥ /~ 20 3, 3, 138| anuvartate /~avarasmin pūrveṇa pratiṣedha uktaḥ, samprati parasminn 21 3, 4, 12 | arthaḥ /~kakāro guṇa-vr̥ddhi-pratiṣedha-arthaḥ /~lakāraḥ svara-arthaḥ /~ 22 3, 4, 18 | alam khalu ity etayoḥ pratiṣedha-vācinor upapadayoḥ dhātoḥ 23 4, 1, 28 | pratiṣedhaṅīpaḥ ? anupadhālopinaḥ ṅīp-pratiṣedha-arthaṃ vacanam /~bahurājā, 24 4, 1, 60 | upasarjanāt ity evam ādividhi-pratiṣedha-viṣayaḥ sarvo 'py apekṣyate /~ 25 4, 3, 127| ṇitkaraṇaṃ ṅībarthaṃ puṃvadbhāva-pratiṣedha-arthaṃ ca /~vaidī vidyā 26 6, 3, 41 | bahvr̥camāninīi /~ayaṃ pratiṣedha aupasaṅkhyānikasya puṃvadbhāvasya 27 7, 1, 26 | sarvatra chandasi bhāṣāyāṃ pratiṣedha iṣyate /~ekataram tiṣṭhati, 28 7, 3, 3 | uttarapadavr̥ddher apy ayaṃ pratiṣedha iṣyate /~pūrvatryalinde 29 7, 3, 8 | ca anyatra api taddhite pratiṣedha iṣyate /~śvābhastreḥ idam 30 7, 3, 45 | upalakṣaṇametat /~iha api pratiṣedha iṣyate, yakāṃ yakāmadhīmahe 31 8, 1, 25 | paśyārthair yuktayukte 'pi ca pratiṣedha iṣyate /~tathā ca+eva+udāhr̥tam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 32 8, 1, 29 | 29:~ pūrveṇa atiprasakte pratiṣedha ārabhyate /~luḍantaṃ nānudāttaṃ 33 8, 1, 55 | ekaśruter anudāttasya ca pratiṣedha iṣyate /~tad ubhayam anena