Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] lopavacanam 1 lopavidhau 1 lopayanadesarthah 1 lope 33 lopena 4 lopesu 1 lophanta 1 | Frequency [« »] 33 etani 33 halah 33 i 33 lope 33 pratisedha 33 proktam 33 sabdebhyah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances lope |
Ps, chap., par.
1 1, 1, 4 | veḥ /~anubandha-pratyaya-lope mā bhūt /~riṣer-hi-sa-arthasya 2 1, 1, 45 | paṭumācaṣṭe iti ṇiciṭi-lope kr̥te tasya sthānivad-bhāvāt 3 1, 1, 45 | paranimittakaḥ, tena ya-lope na sthānivad bhavati /~vaiyāghrapadyaḥ 4 1, 1, 45 | vr̥ddhir aj-ādeśaḥ sambuddhi-lope kartavye na sthānivad bhavati /~ 5 1, 1, 45 | ca (*6,4.64) iti ā-kāra-lope kr̥te tasya sthānivad-bhāvāt 6 1, 1, 45 | anaṅi (*6,4.98) ity aupadhā-lope kr̥te anackatvād dvirvacanaṃ 7 1, 1, 45 | evam ādayaḥ //~pratyaya-lope pratyaya-lakṣaṇam (*1,1. 8 1, 1, 45 | idam ārabhyate /~pratyaya-lope kr̥te pratyaya-lakṣaṇaṃ 9 1, 1, 45 | grahaṇaṃ kim ? kr̥tsna-pratyaya-lope yathā syāt /~iha mā bhūt -- 10 2, 3, 28 | parājayate /~pañcamī-vidhāne lyab-lope karmaṇyupasaṅkhyānam /~prāsādam 11 4, 3, 168| yasya+iti ca (*6,4.148) iti lope kr̥te halas taddhitasya (* 12 4, 4, 122| yasya+iti ca (*6,4.148) iti lope kr̥te halo yamāṃ yami lopaḥ (* 13 5, 3, 83 | ilasya ca //~dvitīyād aco lope sandhyakṣaradvitīyatve tadāder 14 5, 4, 139| ca paṭhyate, tasya siddhe lope nityaṅībarthaṃ vacanam /~ 15 6, 1, 68 | na syāt /~saṃyogāntasya lope hi nalopādir na sidhyati /~ 16 6, 1, 134| so 'ci lope cet pādapūraṇam || PS_6, 17 6, 1, 134| parataḥ sulopo bhavati, lope sati cet pādaḥ pūryate /~ 18 6, 1, 134| sauṣadhīr anurudhyase /~lope cet pādapūraṇam iti kim ? 19 6, 3, 94 | vapratyayānte uttarapade 'lope, yadā asya lopo na bhavati /~ 20 6, 3, 126| asyāḥ iti bahuvrīhau pādasya lope kr̥te pādo 'nyatarasyām (* 21 6, 4, 22 | jahi ity atra anunāsika lope jabhāve ca ato heḥ (*6,4. 22 6, 4, 100| iti ghaslādeśe upadhāyāḥ lope ca kr̥te jhalo jhali (*8, 23 6, 4, 160| vyavahitatvāt āt ity ucyate /~lope hi sati akr̥dyakāra iti 24 7, 2, 90 | śeṣagrahaṇaṃ vispaṣṭārtham /~śeṣe lope kr̥te striyāṃ ṭāp kasmān 25 7, 3, 50 | yasya+iti ca (*6,4.148) iti lope kr̥te is-us-uk-tāntāt kaḥ (* 26 7, 3, 70 | yadagniragnaye dadāt /~āḍāgame sati lope 'pi dadāt iti siddhaṃ bhavati /~ 27 7, 3, 73 | anyatra tu antyasya+eva lope kr̥te jhalo jhali (*8,2. 28 7, 4, 93 | sanval laghuni caṅpare 'nag lope || PS_7,4.93 ||~ _____START 29 8, 1, 45 | lope vibhāṣā || PS_8,1.45 ||~ _____ 30 8, 1, 45 | START JKv_8,1.45:~ kimo lope kriyāpraśne tiṅantam anupasargam 31 8, 1, 63 | sūtranirdiṣṭā gr̥hyante /~teṣāṃ lope prathamā tiṅvibhaktiḥ nānudāttā 32 8, 2, 3 | iti vattve, saṃyogāntasya lope ca kr̥te, matuvaso ru mambuddhau 33 8, 3, 1 | halṅyādilope saṃyogāntasya lope ca kr̥te nakārasya ruḥ bhavati /~