Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
haladisese 1
haladisesena 1
haladiseso 2
halah 33
halais 1
halaka 1
halaki 1
Frequency    [«  »]
33 cakaro
33 drastavyam
33 etani
33 halah
33 i
33 lope
33 pratisedha
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

halah

   Ps, chap., par.
1 1, 1, 7 | avyavahitaḥ śliṣṭa-uccāritā halaḥ saṃyoga-sañjñā bhavanti /~ 2 1, 1, 7 | na-ta-sa-ta-ra- /~halaḥ iti kim ? titaucchatram - 3 1, 4, 11 | guru-pradeśāḥ - guroś ca halaḥ (*3,3.103) ity evam ādayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 3, 1, 12 | bhr̥śādibhyo bhuvy-acver lopaś ca halaḥ || PS_3,1.12 ||~ _____START 5 3, 1, 83 | halaḥ śnaḥ śānajjñau || PS_3,1. 6 3, 1, 83 | parataḥ /~muṣāṇa /~puṣāṇa /~halaḥ iti kim ? krīṇīhi /~hau 7 3, 3, 103| guroś ca halaḥ || PS_3,3.103 ||~ _____ 8 3, 3, 103| guroḥ iti kim ? bhaktiḥ /~halaḥ iti kim ? nītiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 4, 3, 134| vikārāvayavayordhādayo na bhavanti /~hālaḥ /~sairaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 10 5, 2, 55 | trayāṇām pūraṇaḥ tr̥tīyaḥ /~halaḥ (*6,4.2.) iti saṃprasāraṇasya 11 6, 1, 16 | ṅiti- jināti /~jejīyate /~halaḥ (*6,4.2) iti samprasāraṇadīrghe 12 6, 1, 44 | hrasvasya iti tuka prāpnoti, sa halaḥ (*6,4.2) iti dīrghatvena 13 6, 2, 14 | tatra bhikṣāśabdaḥ guroś ca halaḥ (*3,3.103) ity apratyayānto ' 14 6, 4, 1 | veditavyam /~vakṣyati - halaḥ (*6,4.2) - hūtaḥ /~jīnaḥ /~ 15 6, 4, 2 | halaḥ || PS_6,4.2 ||~ _____START 16 6, 4, 2 | hūtaḥ /~jīnaḥ /~saṃvītaḥ /~halaḥ iti kim ? utaḥ /~utavān /~ 17 6, 4, 24 | nandyate /~nānandyate /~halaḥ iti kim ? nīyate /~nenīyate /~ 18 6, 4, 46 | śapo lopābhāvasya /~yasya halaḥ (*6,4.49) /~bebhiditā /~ 19 6, 4, 49 | yasya halaḥ || PS_6,4.49 ||~ _____START 20 6, 4, 49 | kim ? īrṣyitā /~mavyitā /~halaḥ iti kim ? lolūyitā /~popūyitā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 21 6, 4, 140| yogavibhāgaḥ, tena ktvo lyap, halaḥ śnaḥ śānac ity evam ādi 22 6, 4, 150| bhavati /~gārgī /~vātsī /~halaḥ iti kim ? kārikeyī /~taddhitasya 23 6, 4, 151| 4.151:~ āpatyayakārasya halaḥ uttarasya taddhite anākārādau 24 6, 4, 151| gārgyāyaṇaḥ /~vātsyāyanaḥ /~halaḥ ity eva, kārikeyasya apatyaṃ 25 6, 4, 152| sāṅkāśyāyate /~sāṅkāśyabhūtaḥ /~halaḥ ity eva, kārikeyīyati /~ 26 7, 1, 58 | kuṇḍā, guṇḍā iti, guroś ca halaḥ (*3,3.103) ity akārapratyayo 27 7, 2, 107| hrasvāl lupyeta sambuddhir na halaḥ prakr̥taṃ hi tat //~āpa 28 8, 2, 3 | vaktavyāni /~latvam - galo halaḥ, garo garaḥ /~ghatvam - 29 8, 4, 31 | parikopaṇam, parikopanam /~halaḥ iti kim ? prehaṇam /~prohaṇam /~ 30 8, 4, 32 | START JKv_8,4.32:~ halaḥ iti vartate, tena iha sāmarthyāt 31 8, 4, 32 | pramaṅganam /~parimaṅganam /~halaḥ ity adhikārād ṇyante nityaṃ 32 8, 4, 64 | madhyamayor lopo bhavati /~halaḥ iti kim ? ānnam /~yamām 33 8, 4, 65 | START JKv_8,4.65:~ halaḥ iti vartate, anyatarasyām


IntraText® (V89) Copyright 1996-2007 EuloTech SRL