Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] drastari 2 drastavya 4 drastavyah 31 drastavyam 33 drastavyau 1 drastum 3 drati 3 | Frequency [« »] 33 avyaya 33 bahuvriheh 33 cakaro 33 drastavyam 33 etani 33 halah 33 i | Jayaditya & Vamana Kasikavrtti IntraText - Concordances drastavyam |
Ps, chap., par.
1 1, 1, 3 | ikaḥ iti etad-upasthitaṃ draṣṭavyam /~kiṃ kr̥taṃ bhavati ? dvitīyayā 2 1, 3, 3 | grahaṇaṃ tantreṇa+upāttaṃ draṣṭavyam /~tena pratyāhāra-pāṭhe 3 2, 1, 4 | anukramiṣyāmaḥ, tatra+idam upasthitaṃ draṣṭavyam /~vakṣyati - dvitīyā śrita- 4 3, 3, 110| pāṭhikām, kāṃ paṭhitim iti draṣṭavyam /~ākhyānaparipraśnayoḥ iti 5 4, 2, 37 | tatparihāreṇa atra+udāharaṇaṃ draṣṭavyam /~kākānāṃ samūhaḥ kākam /~ 6 5, 2, 10 | iti /~tacchabdāntaram eva draṣṭavyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 7 5, 2, 127| bhidhānaṃ tat sarvam iha draṣṭavyam /~arśas /~uras /~tunda /~ 8 5, 4, 3 | br̥hakaḥ iti udāharaṇaṃ draṣṭavyam /~sthūla /~aṇu /~māṣa /~ 9 6, 1, 2 | dvitīyasya iti vispaṣṭarthaṃ draṣṭāvyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 10 6, 1, 58 | sraṣṭavyam /~draṣṭā /~draṣṭum /~draṣṭavyam /~laghūpadhaguṇāpavādo ' 11 6, 1, 68 | laukikena arthavat karmasādhanaṃ draṣṭavyam /~lupyate iti lopaḥ /~halantād, 12 6, 1, 98 | dakārāntam etad anukaraṇaṃ draṣṭavyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 13 6, 1, 158| bhavati ity etad upasthitaṃ draṣṭavyam /~anudāttāckam anudāttam /~ 14 6, 1, 195| janādīnām upadeśe evātvaṃ draṣṭavyam /~tatra apy ayaṃ svara iṣyate /~ 15 6, 1, 203| ādyudāttatvaṃ vr̥ṣādiṣu draṣṭavyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 16 6, 2, 4 | iyattāparicchedamātram iha draṣṭavyaṃ na punarāyāma eva /~svaravyaṅgyaṃ 17 6, 3, 19 | udāharanti, tat pacādyajantam draṣṭavyam /~ghañante hi bandhe ca 18 6, 4, 111| pararūpatvaṃ śakandhvādisu draṣṭavyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 19 6, 4, 114| nirdeśe chāndasaṃ hrasvatvam draṣtavyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 20 7, 1, 90 | taparakaraṇanirdeśāt okārāntopalakṣaṇaṃ draṣṭavyam /~varṇanirdeśeṣu hi taparakaraṇaṃ 21 7, 3, 64 | bahulam (*3,3.1) iti kutvaṃ draṣṭavyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 22 7, 3, 87 | chāndasamupadhāhrasvatvaṃ draṣṭavyam /~paspaśāte ity atra abhyāsahrasvatvaṃ 23 7, 4, 85 | etad anusvāropalakṣaṇārthaṃ draṣṭavyam /~sthāninā hi ādeśo lakṣyate /~ 24 8, 1, 1 | sarvakāryapratipattyarthaṃ draṣṭavyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 25 8, 1, 4 | kriyāsamabhihāre paunaḥpunyaṃ draṣṭavyam pāpacyate pāpacyate iti /~ 26 8, 1, 27 | kutsanābhīkṣṇyagrahaṇaṃ ca pāṭhaviśeṣaṇaṃ draṣṭavyam /~tena anyatra api gotrādigrahaṇena 27 8, 1, 57 | atra ca upasargagrahaṇaṃ draṣṭavyam /~iha mā bhūt, śuklīkaroti 28 8, 2, 46 | sadapyavivakṣitatvād jirupasāmānyānukaraṇaṃ draṣṭavyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 29 8, 2, 84 | sambodhanamātropalakṣaṇārthaṃ draṣṭavyam /~tena yatra apy āhvānaṃ 30 8, 3, 13 | ṣṭutvasya atra siddhatvamāśrayād draṣṭavyam /~śvaliḍ ḍhau kate ity atra 31 8, 4, 2 | nuṃgrahaṇam anusvāropalakṣaṇārthaṃ draṣṭavyam /~tena tr̥ṃhaṇam, tr̥ṃhaṇīyam 32 8, 4, 6 | vr̥kṣavanaspatyor iha bhedena grahaṇaṃ draṣtavyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 33 8, 4, 34 | pūgrahaṇena pūñgrahaṇaṃ draṣṭavyam /~pūṅo hi bhavaty eva ṇatvam,