Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
cakaratra 1
cakare 3
cakarena 9
cakaro 33
cakarsitha 1
cakasañcakara 1
cakasati 1
Frequency    [«  »]
33 asisi
33 avyaya
33 bahuvriheh
33 cakaro
33 drastavyam
33 etani
33 halah
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

cakaro

   Ps, chap., par.
1 1, 2, 60 | START JKv_1,2.60:~ cakāro dvayoḥ ity anukarṣaṇa-arthaḥ /~ 2 2, 1, 17 | nyapadārthe ca kāle vartante /~cakāro 'vadhāraṇa-arthaḥ /~aparaḥ 3 2, 1, 48 | karṇeṭiriṭirā /~karṇecuracurā /~cakāro 'vadhāraṇa-arthaḥ, tena 4 2, 1, 72 | tatpuruṣasañjñā bhavati /~cakāro 'vadhāraṇa-arthaḥ , paramamayūravyaṃsakaḥ 5 2, 3, 73 | caturthī vibhaktir bhavati /~cakāro vikalpa-anukarṣaṇa-arthaḥ /~ 6 3, 1, 44 | iti sthāninyādeśe ca dviś cakāro 'nubadhyate /~spr̥śamr̥śakr̥ṣatr̥padr̥pāṃ 7 3, 2, 138| vibhāgaḥ uttara-arthaḥ /~cakāro 'nukta-samuccaya-arthaḥ /~ 8 3, 3, 43 | strīliṅge vācye /~tac ca bhāve /~cakāro viśeṣaṇa-arthaḥ ṇacaḥ striyām 9 3, 3, 56 | bhavati /~ghaño 'pavādaḥ /~cakāro viśeṣaṇa-arthaḥ, antaḥ (* 10 3, 3, 76 | eva, praghātaḥ, vighātaḥ /~cakāro bhinna-kramatvān nādeśena 11 3, 3, 119| nigacchanti tasmin iti nigamaḥ /~cakāro 'nukt-asamuccaya-arthaḥ /~ 12 3, 3, 122| āvayanti asminn iti āvāyaḥ /~cakāro 'nuktas-amuccaya-arthaḥ /~ 13 3, 3, 174| kticā bādhā bhūt iti /~cakāro viśeṣaṇa-arthaḥ, na ktici 14 4, 1, 74 | gaukakṣyā /~uttarasūtre cakāro 'nukta-samuccaya-arthaḥ, 15 4, 1, 96 | śvaśurasya apatyaṃ śvāśuriḥ /~cakāro 'nukta-samuccaya-arthaḥ 16 4, 1, 98 | bhavati /~iño 'pavādaḥ /~cakāro viśeṣaṇa-arthaḥ vrāta-cphañor 17 4, 1, 122| strī-grahaṇaṃ nivr̥ttam /~cakāro dvyacaḥ ity asya anukarṣaṇa- 18 4, 1, 123| śaubhreyaḥ /~vaiṣṭapureyaḥ /~cakāro 'nuktasamuccaya-arthaḥ ākr̥tigaṇatāmasya 19 4, 2, 66 | yājñavalkyāni /~saulabhāni /~cakāro 'nukta-samuccaya-arthaḥ /~ 20 4, 2, 82 | śr̥ṅgī /~śālmalayaḥ /~cakāro 'nuktasamuccayārtha ākr̥tigaṇatāmasya 21 4, 4, 29 | parimukhaṃ vartate pārimukhikaḥ /~cakāro 'nukta-samuccayārthaḥ /~ 22 4, 4, 36 | tiṣṭhati pāripanthikaścauraḥ /~cakāro bhinnakramaḥ pratyayārthaṃ 23 5, 1, 7 | bhavati, anabhidhānāt /~cakāro 'nukta-samuccaya-arthaḥ /~ 24 5, 1, 21 | nyaśatatve 'pratiṣedhaḥ iti /~cakāro 'samāsa ity anukarṣaṇa-arthaḥ /~ 25 5, 1, 120| karmaṇi ca (*5,1.124) iti /~cakāro nañsnañbhyām api samāveśa- 26 5, 3, 36 | eva, dakṣiṇata āgataḥ /~cakāro viśeṣaṇārthaḥ /~añcūttarapadājāhiyukte 27 5, 3, 45 | ādeśo bhavati anyatarasyām /~cakāro vikalpānukarṣaṇārthaḥ /~ 28 5, 3, 46 | ādeśo bhavaty anyatrasyām /~cakāro vikalpānukarṣaṇa-arthaḥ /~ 29 5, 3, 94 | bhavataḥ svasmin viṣyae /~cakāro ḍataraco 'nukarsaṇārthaḥ /~ 30 6, 1, 90 | aubhīt /~ārdhnon /~aubjīt /~cakāro 'dhikavidhānārthaḥ, usi 31 6, 2, 37 | pāṭho vacanavivakṣārthaḥ /~cakāro dvandvādhikārānuvr̥ttyarthaḥ /~ 32 8, 2, 67 | śvetavāḥ /~he puroḍāḥ /~cakāro 'nuktasamucvayārthaḥ /~he 33 8, 3, 107| r̥tisaham ity eva bhavati /~cakāro 'nuktasamuccayārthaḥ, tena


IntraText® (V89) Copyright 1996-2007 EuloTech SRL