Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] bahuvrihau 97 bahuvrihav 5 bahuvrihayah 1 bahuvriheh 33 bahuvriher 11 bahuvriheryo 1 bahuvrihes 4 | Frequency [« »] 33 anah 33 asisi 33 avyaya 33 bahuvriheh 33 cakaro 33 drastavyam 33 etani | Jayaditya & Vamana Kasikavrtti IntraText - Concordances bahuvriheh |
Ps, chap., par.
1 1, 2, 48 | atilakṣmīḥ /~atiśrīḥ //~īyaso bahuvrīheḥ pratiṣedho vaktavayaḥ /~ 2 2, 1, 22 | sañjñā 'dhikriyate prāg bahuvrīheḥ /~yānita ūrdhvam anukramiṣyāmaḥ, 3 4, 1, 12 | ano bahuvrīheḥ || PS_4,1.12 ||~ _____START 4 4, 1, 12 | START JKv_4,1.12:~ annantād bahuvrīheḥ striyāṃ ṅīp pratyayo na 5 4, 1, 12 | suśarmāṇau, suśarmāṇaḥ /~bahuvrīheḥ iti kim ? atikrāntā rājānam 6 4, 1, 25 | 4,1.25:~ ūdhas-śabdāntād bahuvrīheḥ striyāṃ ṅīṣ pratyayo bhavati /~ 7 4, 1, 25 | iti samāsānte kr̥te ano bahuvrīheḥ (*4,1.12) iti ḍāp-pratiṣedhayoḥ 8 4, 1, 25 | ghaṭodhnī /~kuṇḍodhnī /~bahuvrīheḥ iti kim ? prāptā ūdhaḥ prāptodhāḥ /~ 9 4, 1, 27 | avyaya-grahaṇam /~saṅkhyādeḥ bahuvrīheḥ dāma-śabdāntāt hāyana-śabdāntāt 10 4, 1, 52 | galalotkr̥ttī /~keśalūnī /~bahuvrīheḥ iti kim ? pādapatitā /~antodāttāj 11 4, 1, 53 | asvāṅgapūrvapadād antodāttāt ktāntād bahuvrīheḥ striyāṃ vā ṅīṣ pratyayo 12 4, 1, 54 | START JKv_4,1.54:~ bahuvrīheḥ ktāntād antodāttāt iti sarvaṃ 13 5, 4, 107| avyayībhāvagrahaṇam prāg bahuvrīheḥ /~śarat /~vipāś /~anas /~ 14 5, 4, 113| sakthiśabdaḥ akṣiśabdaś ca tadantāt bahuvrīheḥ ṣac pratyayo bhavati samāsāntaḥ /~ 15 5, 4, 114| 4.114:~ aṅguliśabdāntād bahuvrīheḥ ṣac pratyayo bhavati samāsāntaḥ 16 5, 4, 115| yo mūrdhanśabdaḥ tadantād bahuvrīheḥ ṣapratyayaḥ bhavati samāsāntaḥ /~ 17 5, 4, 117| yo lomanśabdaḥ tadantād bahuvrīheḥ ap pratyayo bhavati /~antargatāni 18 5, 4, 118| JKv_5,4.118:~ nāsikāntāt bahuvrīheḥ ac pratyayo bhavati, nāsikāśabdaś 19 5, 4, 119| yo nāsikāśabdaḥ tadantāt bahuvrīheḥ ac pratyayo bhavati, nāsikāśabdaś 20 5, 4, 122| prajā-medhā-śabdau tadantād bahuvrīheḥ nityam asic pratyayo bhavati 21 5, 4, 124| yo dharmaśabdaḥ tadantād bahuvrīheḥ anic pratyayo bhavati samāsantaḥ /~ 22 5, 4, 131| 4.131:~ ūdhasśabdāntasya bahuvrīheḥ anaṅ ādeśo bhavati samāsāntaḥ /~ 23 5, 4, 132| 132:~ dhanuḥśabdāntasya bahuvrīheḥ anaṅādeśo bhavati samāsāntaḥ /~ 24 5, 4, 140| saṅkhyāpūrvasya supūrvasya ca bahuvrīheḥ pādaśabdāntasya lopo bhavati 25 5, 4, 151| 151:~ uraḥprabhr̥tyantāt bahuvrīheḥ kappratyayo bhavati /~vyūḍham 26 5, 4, 152| START JKv_5,4.152:~ innantād bahuvrīheḥ kap pratyayo bhavati striyāṃ 27 5, 4, 153| JKv_5,4.153:~ nadyantāt bahuvrīheḥ r̥kārāntāt ca kap pratyayo 28 5, 4, 154| START JKv_5,4.154:~ yasmād bahuvrīheḥ samāsānto na vihitaḥ sa 29 5, 4, 156| JKv_5,4.156:~ īyasantād bahuvrīheḥ kap pratyayo na bhavati /~ 30 5, 4, 157| bhrātr̥śabdo vartate tadantād bahuvrīheḥ kap pratyayo na bhavati /~ 31 5, 4, 158| JKv_5,4.158:~ r̥varnāntād bahuvrīheḥ chandasi viṣaye kap pratyayo 32 5, 4, 159| nāḍīt-antrī-śabdau tadantād bahuvrīheḥ kap pratyayo na bhavati /~ 33 6, 2, 197| samāsāntaḥ kriyate tadā api bahuvrīheḥ kāryitvāt tadekadeśatvāc