Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] avyavahitah 1 avyavesu 1 avyavyam 1 avyaya 33 avyayad 3 avyayadapsupah 1 avyayadeh 3 | Frequency [« »] 33 adeh 33 anah 33 asisi 33 avyaya 33 bahuvriheh 33 cakaro 33 drastavyam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances avyaya |
Ps, chap., par.
1 1, 1, 37 | svarādīni śabda-rūpāṇi nipātāśca avyaya-sañjñāni bhavanti /~svar, 2 1, 1, 37 | paṭhyante /~vat-vadantam avyaya-sañjñaṃ bhavati /~brāhmaṇavat /~ 3 1, 1, 37 | eva, evam ity-ādayaḥ /~avyaya-pradeśāḥ-- avyayād āp-supaḥ (* 4 1, 1, 38 | taddhitāntaḥ śabdo 'sarva-vibhaktiḥ avyaya-sañjño bhavati /~yasmāt 5 1, 1, 39 | ca tad-antaṃ śabda-rūpam avyaya-sañjñaṃ bhavati /~svāduṅ- 6 1, 1, 40 | ity evam antaṃ śabda-rūpam avyaya-sañjñaṃ bhavati /~kr̥tvā /~ 7 1, 1, 41 | anta-udāttatvaṃ prāptam, na-avyaya-dik-śabda (*6,2.168) iti 8 1, 1, 41 | virapśin iti na la-u-uka-avyaya-niṣṭhā-khal-artha-tr̥nām (* 9 1, 1, 45 | dhātv-aṅga-kr̥t-taddhita-avyaya-sup-tiṅ-padā-adeśāḥ /~dhātv- 10 1, 1, 45 | prātipadika-sañjñā bhavati /~avyaya-ādeśo 'vyayavad bhavati - 11 2, 2, 11 | pūraṇa-guṇa-suhitārtha-sad-avyaya-tavya-samānādhikaranena || 12 2, 2, 11 | pūraṇa guna suhitārtha sat avyaya tavya samānādhikaraṇa ity 13 2, 2, 11 | brāhmaṇasya kurvāṇaḥ /~avyaya - brāhmaṇasya kr̥tvā /~brāhmaṇasya 14 2, 2, 25 | saṅkhyā vartate tayā saha avyaya-āsanna-adūra-adhika-saṅkhyāḥ 15 2, 2, 25 | bahuvrīhiś ca samāso bhavati /~avyaya - upadaśāḥ /~upaviṃśāḥ /~ 16 2, 2, 25 | kim ? pañca brāhmaṇāḥ /~avyaya-āsanna-adūra-adhika-saṅkhyāḥ 17 2, 3, 67 | JKv_2,3.67:~ na la-u-uka-avyaya. niṣṭhākhalartha-tr̥nām (* 18 2, 3, 69 | na la-u-uka-avyaya-niṣṭhā-khalartha-tr̥nām || 19 2, 3, 69 | pratiṣidhyate /~la u uka avyaya niṣṭhā khalartha tr̥n ity 20 2, 3, 69 | apratiṣedhaḥ /~dāsyāḥ kāmukaḥ /~avyaya - kaṭaṃ kr̥tvā /~odanaṃ 21 2, 3, 69 | kr̥tvā /~odanaṃ bhuktvā /~avyaya-pratiṣedhe tosuṅkasunorapratiṣedhaḥ /~ 22 3, 2, 127| pūraṇa-guṇa-suhitārtha-sad. avyaya-tavya-samānādhikaraṇena (* 23 3, 2, 159| dhārurvatso mātaram na la-uka-avyaya-niṣṭhā-khalartha-tr̥nām (* 24 4, 1, 27 | grahaṇam anuvartate, na avyaya-grahaṇam /~saṅkhyādeḥ bahuvrīheḥ 25 4, 2, 114| vātsīyaḥ /~śālīyaḥ /~mālīyaḥ /~avyaya-tīra-rūpya-uttarapada-udīcya- 26 5, 3, 71 | avyaya-sarvanāmnām akac prāk ṭeḥ || 27 5, 4, 11 | kim-et-tiṅ-avyaya-ghād-āṃv-adravyaprakarṣe || 28 6, 2, 2 | tr̥tīyā-saptamy-upamāna-avyaya-dvitīyā-kr̥tyāḥ || PS_6, 29 6, 2, 2 | uttarapadādyudātau /~upamāna /~avyaya - abrāhmaṇaḥ /~avr̥ṣalaḥ /~ 30 6, 2, 2 | bhūt, snatvākālakaḥ iti /~avyaya /~dvitīyā - muhūrtasukham /~ 31 6, 2, 168| na avyaya-dikśabda-go-mahat-sthūla- 32 6, 2, 168| START JKv_6,2.168:~ avyaya dikśabda go mahat sthūla 33 6, 2, 168| na antodāttaṃ bhavati /~avyaya - uccairmukhaḥ /~nīcairmukhaḥ /~