Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] addittvad 1 adeca 2 adecah 1 adeh 33 aden 1 ader 21 aderlopo 1 | Frequency [« »] 33 125 33 134 33 135 33 adeh 33 anah 33 asisi 33 avyaya | Jayaditya & Vamana Kasikavrtti IntraText - Concordances adeh |
Ps, chap., par.
1 Ref | ralo v-y-upadhad-dhal-ādeḥ saṃś ca (*1,2.26) iti repheṇa /~ 2 Ref | atra ralo v-y-upadhād-dhal-ādeḥ saṃś-ca (*1,2.26) iti kittvaṃ 3 1, 1, 45 | ārdhadhātukasya+iḍ val-ādeḥ (*7,2.35) ity evam ādayaḥ /~ 4 1, 1, 45 | bhavān /~jīvatāt tvam //~ādeḥ parasya (*1,1.54) /~parasya 5 1, 1, 45 | babdhāṃ te harī dhānāḥ /~adeḥ ktini bahulaṃ chandasi (* 6 1, 1, 45 | iti śatvam /~akṣan iti adeḥ luṅ bahuvacane ghas-la-ādeśaḥ, 7 1, 2, 7 | tu ralo v-y-upadhād-dhal-ādeḥ saṃś ca (*1,2.26) iti vikalpe 8 1, 2, 8 | muṣīṇāṃ ralo vyupadhād-dhal-ādeḥ saṃśca (*1,2.23) iti vikalpe 9 1, 2, 26 | ralo v-y-upadhad-dhal-ādeḥ saṃś ca || PS_1,2.26 ||~ _____ 10 1, 3, 87 | acittavat-kartr̥kārthaś ca /~adeḥ pratiṣedho vaktavyaḥ /~atti 11 2, 4, 18 | sudināham /~pathaḥ saṅkhyāvyaya-ādeḥ klībateṣyate /~tripatham /~ 12 3, 1, 22 | dhātor eka-aco hala-ādeḥ kriyāsamabhihāre yaṅ || 13 3, 1, 114| rucyaḥ /~kartari kyap /~guper ādeḥ ktvaṃ ca sajñāyām /~kupyam /~ 14 3, 1, 129| iti māṅo ṇyat-pratyayaḥ, ādeḥ patvaṃ ca nipātyate māne /~ 15 3, 3, 60 | 3.60:~ ni-śabde upapade adeḥ dhātoḥ ṇa-pratyayo bhavati, 16 4, 1, 70 | śapha lakṣaṇa vāma ity evam ādeḥ prātipadikād ūru-uttarapadāt 17 5, 2, 7 | tat sarva-ādeḥ pathy-aṅga-karma-patra-pātraṃ 18 5, 2, 7 | prakr̥tiviśeṣaṇam /~sarva-ādeḥ prātipadikāt pathin aṅga 19 6, 1, 36 | dvirvacanam, uradatvam, ata ādeḥ (*7,4.70) iti dīrghatvam /~ 20 6, 1, 64 | START JKv_6,1.64:~ dhātor ādeḥ ṣakārasya sthāne sakārādeśo 21 6, 1, 64 | ṣoḍan /~ṣaṇḍaḥ /~ṣaḍikaḥ /~ādeḥ iti kim ? kaṣati /~laṣati /~ 22 6, 1, 65 | START JKv_6,1.65:~ dhātor ādeḥ ity anuvartate /~dhātor 23 6, 4, 68 | vā 'nyasya saṃyoga-ādeḥ || PS_6,4.68 ||~ _____START 24 6, 4, 100| harī dhānāḥ /~sagdhiḥ iti adeḥ ktini bahulaṃ chandasi iti 25 7, 2, 117| taddhiteṣv acām ādeḥ || PS_7,2.117 ||~ _____ 26 7, 2, 117| pratyaye parato 'ṅgasya acām ādeḥ acaḥ sthāne vr̥ddhir bhavati /~ 27 7, 2, 118| taddhite parato 'ṅgasyācām ādeḥ acaḥ sthāne vr̥ddhir bhavati /~ 28 7, 3, 59 | na kv-ādeḥ || PS_7,3.59 ||~ _____START 29 7, 4, 70 | ata ādeḥ || PS_7,4.70 ||~ _____START 30 7, 4, 70 | JKv_7,4.70:~ abhyāsasya ādeḥ akārasya dīrgho bhavati 31 7, 4, 70 | apavādaḥ /~āṭa, āṭatuḥ, āṭuḥ /~ādeḥ iti kim ? papāca /~papāṭha //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 32 8, 2, 91 | śrauṣaḍ-vauṣaḍ-āvahānām ādeḥ || PS_8,2.91 ||~ _____START 33 8, 2, 91 | vauṣaṭ āvaha ity eteṣām ādeḥ pluto bhavati yajñakarmaṇi /~