Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] 122 32 123 41 124 36 125 33 126 30 127 37 128 34 | Frequency [« »] 34 vikalpa 34 yoga 34 yuktam 33 125 33 134 33 135 33 adeh | Jayaditya & Vamana Kasikavrtti IntraText - Concordances 125 |
Ps, chap., par.
1 1, 1, 11 | pragr̥hyā aci nityam (*6,1.125) ity evam ādayaḥ /~īd-ādīnāṃ 2 1, 1, 45 | ayaḥ /~or āvaśyake (*3,1.125), u-varṇa-antād ṇyad bhavati-- 3 2, 2, 22 | 125]~ 4 3, 1, 109| artham /~or āvaśyake (*3,1.125) iti ṇyataṃ bādhitvā kyab 5 3, 1, 125| or āvaśyake || PS_3,1.125 ||~ _____START JKv_3,1. 6 3, 1, 125| START JKv_3,1.125:~ avaśyaṃ bhāvaḥ āvaśyakam /~ 7 3, 2, 125| sambodhane ca || PS_3,2.125 ||~ _____START JKv_3,2. 8 3, 2, 125| START JKv_3,2.125:~ prathamā-samanādhikaraṇa- 9 3, 3, 125| khano gha ca || PS_3,3.125 ||~ _____START JKv_3,3. 10 3, 3, 125| START JKv_3,3.125:~ khanateḥ dhātoḥ karaṇa- 11 4, 1, 125| bhravo vuk ca || PS_4,1.125 ||~ _____START JKv_4,1. 12 4, 1, 125| START JKv_4,1.125:~ bhrūśabdādaptye ḍhak pratyayo 13 4, 2, 125| bahuvacana-viṣayāt || PS_4,2.125 ||~ _____START JKv_4,2. 14 4, 2, 125| START JKv_4,2.125:~ janapada-tadavadhyoḥ ity 15 4, 3, 125| maithunikayoḥ || PS_4,3.125 ||~ _____START JKv_4,3. 16 4, 3, 125| START JKv_4,3.125:~ dvandva-sañjñākāt vun 17 4, 4, 125| iṣṭakāsu luk ca matoḥ || PS_4,4.125 ||~ _____START JKv_4,4. 18 4, 4, 125| START JKv_4,4.125:~ tadvān iti nirdeśād eva 19 5, 1, 125| yan nalopaś ca || PS_5,1.125 ||~ _____START JKv_5,1. 20 5, 1, 125| START JKv_5,1.125:~ stona-śabdāt ṣaṣṭhīsamarthād 21 5, 2, 125| ālajāṭacau bahubhāṣiṇi || PS_5,2.125 ||~ _____START JKv_5,2. 22 5, 2, 125| START JKv_5,2.125:~ vācśabdāt prathamāsamarthād 23 5, 4, 125| suharitatr̥ṇasomebhyaḥ || PS_5,4.125 ||~ _____START JKv_5,4. 24 5, 4, 125| START JKv_5,4.125:~ bahuvrīhau samāse svādibhyaḥ 25 6, 1, 125| pragr̥hyā aci || PS_6,1.125 ||~ _____START JKv_6,1. 26 6, 1, 125| START JKv_6,1.125:~ plutāś ca pragr̥hyāś ca 27 6, 2, 125| ādiścihaṇādīnāṃ || PS_6,2.125 ||~ _____START JKv_6,2. 28 6, 2, 125| START JKv_6,2.125:~ kanthānte tatpuruṣe samāse 29 6, 3, 125| aṣṭanaḥ sañjñāyām || PS_6,3.125 ||~ _____START JKv_6,3. 30 6, 3, 125| START JKv_6,3.125:~ aṣṭan ity etasya uttarapade 31 6, 4, 125| phaṇāṃ ca saptānām || PS_6,4.125 ||~ _____START JKv_6,4. 32 6, 4, 125| START JKv_6,4.125:~ phaṇādīnāṃ saptānāṃ dhātūnām 33 7, 3, 12 | bahuvacanaviṣayāt (*4,2.125) iti vuñ /~susarvārdhadikśabdebhyo