Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
yuvakayoh 1
yuvakhalati 1
yuvakhalatih 1
yuvam 32
yuvan 6
yuvanah 1
yuvanamacaste 1
Frequency    [«  »]
32 vikalpah
32 vrrsalam
32 yesam
32 yuvam
31 132
31 144
31 aho
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

yuvam

   Ps, chap., par.
1 1, 4, 105| bhavati /~tvaṃ pacasi /~yuvāṃ pacathaḥ /~yūyaṃ pacatha /~ 2 3, 1, 50 | mitrāvaruṇau gr̥hañjugupatam yuvam /~agauptam, agopiṣṭam, agopāyiṣṭam 3 3, 4, 2 | lunīhi ity eva tvaṃ lunāsi, yuvāṃ lunīthaḥ, yūyaṃ lunītha /~ 4 3, 4, 2 | adhīṣvādhīṣvety eva tvam adhīṣe, yuvām adhīyāthe, yūyam adhīdhve /~ 5 3, 4, 3 | aṭa+ity eva tvam aṭasi, yuvām aṭathaḥ, yūyam aṭatha /~ 6 3, 4, 3 | aṭasi, ity eva tvam aṭasi, yuvām aṭathaḥ, yūyam aṭatha /~ 7 3, 4, 3 | adhīṣe ity eva tvam adhīṣe, yuvām adhīyāthe, yūyam adhīdhve /~ 8 7, 1, 28 | prathamayoḥ - tvam /~aham /~yuvām /~āvām /~yūyam /~vayam /~ 9 7, 1, 28 | yūyam /~vayam /~tvām /~mām /~yuvām /~āvām //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 10 7, 2, 87 | ākārādeśo bhavati /~tvām /~mām /~yuvām /~āvām /~yuṣmān /~asmān /~ 11 7, 2, 88 | yuṣmadasmadoḥ ākārādeśo bhavati /~yuvām /~āvām /~prathamāyāḥ iti 12 7, 2, 88 | vayam /~bhāṣāyām iti kim ? yuvaṃ vastrāṇi pīvasā vasāthe //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 13 7, 2, 92 | START JKv_7,2.92:~ yuvām /~āvām /~maparyantasya iti 14 7, 2, 92 | ity etāv ādeśau bhavataḥ /~yuvām /~āvām /~yuvābhyām /~āvābhyām /~ 15 7, 2, 92 | na bādhyete /~atikrāntaṃ yuvām atiyuvām /~atyāvām /~atikrāntān 16 7, 2, 92 | atiyuvām /~atyāvām /~atikrāntān yuvām atiyuvān /~atyāvān /~atikrāntena 17 7, 2, 92 | atyāvān /~atikrāntena yuvām atiyuvayā /~atyāvayā /~atikrāntairyuvām 18 7, 2, 92 | atyāvābhiḥ /~atikrāntebhyo yuvām atiyuvabhyam /~atyāvabhyam /~ 19 7, 2, 92 | atyāvabhyam /~atikrāntād yuvām atiyuvat /~atyāvat /~atikrāntebhyo 20 7, 2, 92 | atyāvat /~atikrāntebhyo yuvām atiyuvat /~atyāvat /~atikrāntānāṃ 21 7, 2, 92 | atyāvat /~atikrāntānāṃ yuvām atiyuvākam /~atyāvākam /~ 22 7, 2, 92 | atyāvākam /~atikrānte yuvām atiyuvayi /~atyāvayi /~atikrānteṣu 23 7, 2, 92 | atyāvayi /~atikrānteṣu yuvām atiyuvāsu /~atyāvāsu /~tvāhādīnāṃ 24 7, 2, 92 | eva bhavanti /~atikrānto yuvām atitvam /~atyaham /~atikrāntā 25 7, 2, 92 | atitvam /~atyaham /~atikrāntā yuvām atiyūyam /~ativayam /~atikrāntāya 26 7, 2, 92 | ativayam /~atikrāntāya yuvām atiyubhyam /~atimahyam /~ 27 7, 2, 92 | atimahyam /~atikrāntasya yuvām atitava /~atimama /~yadā 28 8, 1, 24 | paśayati, grāmo māṃ ca pśayati, yuvāṃ ca paśyati, āvāṃ ca paśyati, 29 8, 1, 24 | paśyati, grāmo māṃ paśyati, yuvāṃ paśyati, āvāṃ paśyati, 30 8, 1, 24 | paśyati, grāmo māṃ ha paśyati, yuvāṃ ha paśyati, āvāṃ ha paśyati, 31 8, 1, 24 | grāmo mām aha paśyati, yuvām aha paśyati, āvām aha paśyati, 32 8, 1, 24 | grāmo mām eva paśyati, yuvām eva paśyati, āvām eva paśyati,


IntraText® (V89) Copyright 1996-2007 EuloTech SRL