Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] yemuh 1 yena 50 yenanatariksamurvatatantha 1 yesam 32 yesambaddham 1 yesu 3 yetasmin 1 | Frequency [« »] 32 sabdena 32 vikalpah 32 vrrsalam 32 yesam 32 yuvam 31 132 31 144 | Jayaditya & Vamana Kasikavrtti IntraText - Concordances yesam |
Ps, chap., par.
1 1, 1, 23 | śūrpaḥ /~ardhaṃ pañcamaṃ yeśām iti bahuvrīhau kr̥te ardha- 2 1, 1, 27 | 1.27:~ sarva-śabdaḥ ādir yeṣāṃ tāni-imāni sarva-adīni sarvanāma- 3 1, 2, 63 | yastiṣyastau punarvasū yeṣāṃ te ime tiṣya-punarvasavaḥ /~ 4 2, 4, 5 | adhyayanena nimittena yeṣām aviprakr̥ṣṭā pratyāsannā 5 2, 4, 8 | yaḥ /~śataṃ vā prasur̥tau yeṣāṃ kecidā nakulād api //~ā 6 2, 4, 9 | yeṣāṃ ca virodhaḥ śāśvatikaḥ || 7 2, 4, 9 | vairam /~śāśvatiko nityaḥ /~yeṣāṃ śāśvatiko virodhaḥ tadvācināṃ 8 2, 4, 62 | grahaṇaṃ kim ? priyo vāṅgo yeṣāṃ te ime priyavāṅgāḥ /~astriyām 9 3, 1, 32 | sanādayaḥ /~sanādayo 'nte yeṣaṃ te sanādyantāḥ /~sanādyantāḥ 10 4, 1, 49 | bhavati, ānuk ca āgamaḥ /~yeṣām atra puṃyoga eva iṣyate, 11 4, 1, 79 | bhauṇikyā /~maukharyā /~yeṣāṃ svanantarāpatye 'pi iṣyate 12 4, 1, 89 | gotre (*2,4.63) /~ity ādinā yeṣāṃ gotrapratyayānāṃ lug uktaḥ, 13 4, 1, 96 | ca /~bāhvādiprabhr̥tiṣu yeṣāṃ darśanaṃ gotrabhāve laukike 14 4, 1, 165| saptamapuruṣāvadhayaḥ sapiṇḍāḥ smaryante /~yeṣām ubhayatra daśāhāni kulasyannaṃ 15 4, 3, 77 | vidyā-yoni-kr̥taḥ sambandho yeṣāṃ te vidyā-yoni-sambandhāḥ /~ 16 4, 3, 167| kaṇṭakārikā /~śephālikā /~yeṣāṃ ca phalapāka-nimittaḥ śoṣaḥ /~ 17 4, 4, 88 | mudgāḥ /~vr̥hū udyamane /~yeṣāṃ mūlam āvr̥hyate utpāṭyate 18 5, 2, 41 | gr̥hyate, kā saṅkhyā parimāṇaṃ yeṣāṃ iti /~nanu ca saṅkhyā evamātmikaiva 19 5, 3, 116| chaḥ pratyayo bhavati /~yeṣām āyudhajīvināṃ saṅghānāṃ 20 5, 3, 116| ṣaṣṭhaḥ /~trigartaḥ ṣaṣṭho yeṣāṃ te trigartaṣaṣṭhāḥ ity ucyante /~ 21 6, 2, 73 | ramaṇīyakārakaḥ /~dantalekhanādibhir yeṣāṃ jīvikā ta evam ucyante /~ 22 6, 4, 144| punaḥ sāyaṃprātikādayaḥ ? yeṣām avyayānām avihitaṣṭilopaḥ, 23 7, 1, 30 | punarabhyamādeśametvanivr̥ttyarthaṃ kurvanti /~yeṣāṃ tu śeṣelopaḥ ṭilopaḥ, teṣām 24 7, 1, 52 | sarveṣām /~viśveṣām /~yeṣām /~teṣām /~sarvāsām /~yāsām /~ 25 7, 2, 9 | grahādayo grahaprakārāḥ, yeṣām iṭ ktini dr̥śyate /~nigr̥hītiḥ /~ 26 7, 2, 84 | atra+iṣyate /~priyāḥ aṣṭau yeṣām te priyāṣṭānaḥ /~priyāṣṭau //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 27 7, 3, 80 | lunāti /~str̥̄ñ - str̥ṇāti /~yeṣām āgaṇāntāḥ pvādayaḥ teṣāṃ 28 7, 3, 119| nivrttyartham /~audacca gheḥ iti yeṣām ekam eva+idaṃ sūtram, te 29 8, 1, 71 | evānudāttatvaṃ siddham /~yeṣāṃ gatikārakopapadānāṃ kr̥dbhiḥ 30 8, 2, 80 | adamuyañcau, adamuyañcaḥ iti /~yeṣaṃ tu tyadādyatvaviṣaya eva 31 8, 4, 9 | karmaṇi lyut /~kṣīraṃ pānaṃ yeṣāṃ te kṣīrapāṇā uśīnarāḥ /~ 32 8, 4, 20 | antagrahaṇam āśrayitavyam eva /~yeṣāṃ tu paryaṇiti iti bhavitavyam