Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] vikalpa 34 vikalpabadhanartham 1 vikalpadhikaranivrrtteh 1 vikalpah 32 vikalpam 6 vikalpanam 1 vikalpante 1 | Frequency [« »] 32 ny 32 purvatra 32 sabdena 32 vikalpah 32 vrrsalam 32 yesam 32 yuvam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances vikalpah |
Ps, chap., par.
1 1, 1, 44 | iti pratiṣedhaḥ, vā iti vikalpaḥ /~tayoḥ pratiṣedha-vikalpayoḥ 2 1, 1, 44 | samīkr̥te viṣaye paścād vikalpaḥ pravartate /~ubhayatra-vibhāṣāḥ 3 1, 3, 70 | asmin viṣaye nityam anyatra vikalpaḥ /~vyavasthita-vibhāṣā hi 4 1, 3, 93 | vr̥tāditvād eva syasanor vikalpaḥ siddho luṭi vidhīyate /~ 5 1, 4, 5 | nitye pratiṣedhe prāpte āmi vikalpaḥ kriyte /~iyaṅ-uvaṅ-sthānau 6 2, 1, 57 | arjunaḥ kārtavīryaḥ /~kvacid vikalpaḥ, nīlam utpalam, nīlotpalam /~ 7 2, 4, 69 | bhavati /~advandve tv anena vikalpaḥ - upakāḥ, aupakāyanāḥ /~ 8 2, 4, 69 | pariśiṣṭānāṃ ca dvandve 'dvandve ca vikalpaḥ iti /~paṇḍāraka /~aṇḍāraka /~ 9 3, 3, 14 | samānādhikaraṇa-ādiṣu nityam, anyatra vikalpaḥ /~kariṣyantaṃ devadattaṃ 10 3, 3, 14 | prathamā-samānādhikaraṇe vikalpaḥ - kariṣyan devadattaḥ /~ 11 4, 1, 167| bhavati /~nivr̥ttipradhāno vikalpaḥ /~yuvasañjñāyāṃ pratiṣiddhāyāṃ 12 5, 4, 39 | tikanpratyayo bhavati /~vikalpaḥ srvatrānuvartate /~mr̥d 13 6, 1, 91 | supyāpiśaleḥ (*6,1.92) iti vikalpaḥ syāt /~upasargagrahaṇād 14 6, 1, 127| ārambhasāmarthyād eva hi yaṇādeśena saha vikalpaḥ siddhaḥ /~sinnityasamāsayoḥ 15 6, 1, 169| nityasamāsas tatra bhavaty eva vikalpaḥ, avācā brāhmaṇena, subācā 16 6, 1, 210| pitr̥̄ṇām /~pūrveṇa atra vikalpaḥ prāptaḥ /~kecid atra juṣṭa 17 6, 2, 30 | pūrveṇa nityaṃ prāpte vikalpaḥ /~bahvaratniḥ, bahvaratniḥ /~ 18 6, 2, 168| gomuṣṭivatsapūrvasya+upamānalakṣaṇo vikalpaḥ pūrvavipratiṣedhena bādhyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 19 7, 1, 69 | ceyam, tena anupasr̥ṣṭasya vikalpaḥ, upasr̥ṣṭasya nityaṃ num 20 7, 2, 12 | prāptaḥ /~guheḥ ūditvād vikalpaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 21 7, 2, 28 | bhidhāne 'pi paratvādayaṃ vikalpaḥ kṣubdhasvānta iti nipātanaṃ 22 7, 2, 50 | vibādhane ity asya ktvāyāṃ vikalpaḥ siddha eva niṣṭhāyāṃ tu 23 7, 2, 53 | 7,2.56) iti ktvāpratyaye vikalpaḥ prāptaḥ, niṣṭhāyām yasya 24 7, 2, 54 | tīṣasahalubharuṣariṣaḥ (*7,2.48) iti vikalpaḥ, niṣṭhāyām yasya vibhāṣā (* 25 7, 2, 55 | prāptaḥ, vraśceruditvād vikalpaḥ /~ktvāgrahaṇaṃ niṣṭhānivr̥ttyartham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 26 7, 2, 66 | bhāradvājasya (*7,2.63) iti niyamād vikalpaḥ /~artter api nityaḥ pratiṣedhaḥ /~ 27 7, 2, 75 | iṭ sani vā (*7,2.41) iti vikalpaḥ prāptaḥ, vr̥̄to vā (*7,2. 28 7, 3, 17 | suvarṇaśatamānayor upasaṅkhyānam iti luko vikalpaḥ /~dvābhyāṃ niṣkābhyāṃ krītam 29 7, 3, 74 | bhramati /~vā bhrāśa iti śyano vikalpaḥ /~babhrāma //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 30 8, 3, 8 | 8:~ purveṇa nitye prāpte vikalpaḥ kriyate /~nakārāntasya padasya 31 8, 4, 31 | kr̥tyacaḥ iti nitye prāpte vikalpaḥ /~acaḥ ity eva, paribhugnaḥ /~ 32 8, 4, 33 | ṇopadeśatvād eteṣāṃ nitye prāpte vikalpaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~