Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sabdebhyah 33
sabdebhyas 2
sabdebhyo 25
sabdena 32
sabdesu 3
sabdiko 1
sabdo 86
Frequency    [«  »]
32 niyama
32 ny
32 purvatra
32 sabdena
32 vikalpah
32 vrrsalam
32 yesam
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

sabdena

   Ps, chap., par.
1 1, 1, 45 | pratiṣedhaḥ ucyate /~lumatā śabdena lupte pratyaye yad-aṅgaṃ, 2 1, 1, 45 | śabda-sañjñāṃ varjayitvā /~śabdena artha-avagater arthe kāryasya 3 1, 2, 35 | bhavati eka-śrutir /~vaṣaṭ-śabdena atra vauṣaṭ śabdo lakṣayate /~ 4 1, 3, 10 | START JKv_1,3.10:~saṅkhyā-śabdena kramo lakṣyate /~yathā-saṅkhyaṃ 5 2, 1, 30 | kāṇaḥ kirikāṇaḥ /~artha-śabdena -- dhānyena arthaḥ dhānyārthaḥ /~ 6 2, 1, 37 | pañcamyantaṃ subanataṃ bhaya-śabdena /~subantena saha samasyate 7 2, 1, 71 | vācinaḥ subantā garbhiṇī-śabdena samasyante, tatpuruṣaś ca 8 2, 2, 1 | jñāpakāt sarvaṇaikadeśa-śabdena ahnaḥ samāso bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 2, 3, 19 | atra kriyādi-sambandhaḥ śabdena+ucyate, putrasya tu pratīyamāna 10 2, 3, 19 | sārdham iti /~vinā 'pi saha-śabdena bhavati, vr̥ddho yūnā (* 11 2, 3, 29 | deśakālavr̥ttinā 'pi dik-śabdena yoge yathā syāt, itarathā 12 2, 3, 44 | eva avabaddhaḥ sa prasita-śabdena+ucyate /~keśaiḥ prasitaḥ 13 2, 4, 3 | antarāvagatasya arthasya śabdena saṅkīrtanamātram anuvādaḥ /~ 14 2, 4, 3 | antaravagate yadā punaḥ śabdena anūdyete tadā+evam udāharaṇam /~ 15 2, 4, 32 | eva abhidheyasya pūrvaṃ śabdena pratipāditasya dvitīyaṃ 16 3, 3, 77 | ghanaṃ dadhi iti ? dharma-śabdena dharmī bhaṇyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 17 4, 1, 154| kṣatraya-vacanaḥ, aurasa-śabdena kṣtriya-pratyayāntena sāhacaryāt /~ 18 4, 2, 113| kāśiśabdasya tatra grahaṇaṃ caidi-śabdena sāhacaryāt /~gotrāt tu vr̥ddhācchaḥ 19 4, 2, 113| grahaṇaṃ na bhavati iti sva-śabdena bharatānām upādānaṃ kr̥tam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 20 4, 3, 22 | anuvartiṣyate ? saivān anuvr̥ttiḥ śabdena akhyāyate pratyatnādhikyena 21 4, 3, 48 | yavabusaṃ sampadyate sa yavabusa-śabdena+ucyate /~kalāpini kāle deyam 22 4, 3, 60 | aurdhvandamikaḥ /~ūrdhva-śabdena samānārtha ūrdhvandama-śabdaḥ /~ 23 4, 4, 46 | upatiṣṭhate ity arthaḥ /~kukkuṭī-śabdena api kukkuṭīpāto lakṣyate /~ 24 4, 4, 71 | pratiṣiddhau tāvadeśakāla-śabdena+ucyete, tata idaṃ pratyayavidhānam /~ 25 5, 1, 9 | uttarapada-grahaṇam bhoga-śabdena+eva sambadhyate, na tu pratyekam /~ 26 5, 1, 119| pravr̥tti-nimittaṃ bhāva-śabdena+ucyate /~aśvasya bhāvaḥ 27 5, 2, 18 | asmin iti goṣṭham /~goṣṭha-śabdena sannihitagosamūho deśa ucyate /~ 28 5, 2, 22 | tatkarmaṇi ca vartate tadā sakhya-śabdena sāmānādhikaraṇyaṃ bhavati, 29 5, 2, 127| ayam /~yatra abhinnarūpeṇa śabdena tadvato 'bhidhānaṃ tat sarvam 30 7, 2, 23 | puṣpamāṇavāḥ /~svābhiprāyaṃ śabdena aviṣkr̥tavantaḥ ity arthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 31 8, 2, 84 | udāttaḥ /~āhvānaṃ hūtam, śabdena sambodhanam /~āgaccha bho 32 8, 2, 104| āśīḥ prārthanāviśeṣaḥ, śabdena vyāpāraṇam praiṣaḥ, eteṣu


IntraText® (V89) Copyright 1996-2007 EuloTech SRL