Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] nivyabhibhyo 1 niya 1 niyah 5 niyama 32 niyamabhavena 1 niyamad 3 niyamadapi 1 | Frequency [« »] 32 kartrrsu 32 kyap 32 nam 32 niyama 32 ny 32 purvatra 32 sabdena | Jayaditya & Vamana Kasikavrtti IntraText - Concordances niyama |
Ps, chap., par.
1 1, 1, 3 | paribhāṣā iyaṃ sthāni-niyama-arthā /~aniyama-prasaṅge 2 1, 1, 3 | grahaṇaṃ svasañjñyā vidhāne niyama-artham /~iha mā bhūt -- 3 1, 1, 45 | 49) /~paribhāśā iyaṃ yoga-niyama-arthā /~iha śāstre yā ṣaṣṭhī 4 1, 2, 28 | paribhāṣā iyaṃ sthāni-niyama-arthā hrasva-dīrgha-plutaḥ 5 1, 2, 46 | samudayānāṃ samāsa-grahaṇaṃ niyama-artham /~kr̥t -- kārakaḥ /~ 6 1, 2, 46 | kambalaḥ /~samāsa-grahaṇasya niyama-arthatvād vākyasya arthavataḥ 7 1, 3, 39 | tarhi idam ucyate ? upasarga-niyama-artham /~sopasargād upa- 8 1, 3, 61 | ātmanepadam atra siddham eva /~niyama-artham idaṃ vacanam /~mriyater 9 1, 3, 63 | vartate /~sa dvitīyo yatno niyama-artho bhaviṣyati /~kr̥ñaḥ 10 1, 4, 1 | anyatra sañjāsamāveśān niyama-arthaṃ vacanam ekaiva sañjñā 11 1, 4, 15 | carmāyate /~siddhe satyārambho niyama-arthaḥ /~na-antam eva kye 12 1, 4, 29 | pratipādayitā /~upayogaḥ niyama-pūrvakaṃ vidhyā-grahaṇam /~ 13 2, 2, 20 | pūrvana samāse siddhe niyama-arthaṃ vacanam /~avyayena- 14 2, 2, 35 | bahuvrīher aniyame prāpte niyama-arthaṃ vacanam /~saptamyantaṃ 15 3, 1, 46 | upagūhanaṃ, pariṣvaṅgaḥ /~atra niyama-artham etat /~āślikṣat kanyāṃ 16 3, 1, 79 | siddhe karoter upādānaṃ niyama-artham, anyat tan-ādi-kāryaṃ 17 3, 1, 100| pūrveṇa+eva siddhe anupasarga-niyama-arthaṃ vacanam /~carerāṅi 18 3, 2, 73 | api vic siddha eva ? yajer niyama-artham etat, upayajeḥ chandasya+ 19 3, 2, 80 | 80:~ vrata iti śāstrato niyama ucyate vrate gamyamāne subanta 20 3, 2, 87 | brahmādiṣu hanteḥ kvib-vacanaṃ niyama-artham /~caturvidhaś ca 21 3, 2, 87 | artham /~caturvidhaś ca atra niyama iṣyate /~brahmādiṣv eva 22 3, 2, 89 | mantrakr̥t /~puṇyakr̥t /~ayam api niyama-artha ārambhaḥ /~trividhaś 23 3, 2, 89 | ārambhaḥ /~trividhaś ca atra niyama iṣyate /~dhātuniyamaṃ varjayitvā 24 3, 2, 90 | somasutau, somasutaḥ /~ayam api niyama-artha ārambhaḥ /~caturvidhaś 25 3, 2, 91 | api pūrvavac caturvidho niyama iṣyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 26 3, 4, 46 | siddha eva ? yathāvidhi iti niyama-arthaṃ vacanam, tathā ca+ 27 3, 4, 110| arthaḥ /~pūrveṇa+eva sidhddhe niyama-arthaṃ vacanam, āta eva 28 4, 1, 23 | pratiṣedhe siddhe kṣetre niyama-arthaṃ vacanam /~iha mā 29 4, 1, 106| tataḥ siddhe yañi kauśike niyama-arthaṃ vacanam /~gargādiṣu 30 4, 2, 45 | śalier vidhiḥ /~senāyāṃ niyama-arthaṃ ca yathā badhyeta 31 4, 4, 46 | sañjñā-grahaṇam abhidheya-niyama-arthaṃ, na tu rūḍhyartham /~ 32 6, 2, 148| dattaśrutayor āśisyeva ity evam atra niyama iṣyate /~tena āhato nadati