Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] nalopavisaye 1 nalope 2 nalopo 15 nam 32 nama 102 namadhatunam 1 namadhatusv 1 | Frequency [« »] 32 kapi 32 kartrrsu 32 kyap 32 nam 32 niyama 32 ny 32 purvatra | Jayaditya & Vamana Kasikavrtti IntraText - Concordances nam |
Ps, chap., par.
1 Ref | r̥kāra-grahaṇam /~kartr̥̄ṇām //~ha ya va raṭ /~ha ya 2 1, 3, 7 | ādeśaṃ vakṣyati /~annāṇ-ṇaṃ (*4,4.85) - ānnaḥ /~pr̥thagyogakaraṇam 3 3, 1, 89 | START JKv_3,1.89:~ duha sanu nam it yeteṣaṃ karmakartari 4 3, 2, 65 | bhavati /~kavyavāhanaḥ pitr̥̄ṇām /~purīṣavāhaṇaḥ /~purīṣyavāhanaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5 3, 2, 67 | gama - agregā unnatr̥̄ṇām //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 4, 3, 50 | phale r̥ṇatvena vivakṣite 'ṇaṃ bādhitvā ṭhañ eva yathā 7 5, 3, 82 | uttarapadalopaḥ /~vyāghrājino nām akaścin manusyaḥ, so 'nukampitaḥ 8 6, 1, 177| nām anyatarasyām || PS_6,1.177 ||~ _____ 9 6, 1, 177| antodāttād anyatarasyāṃ nām udātto bhavati /~agnīnām, 10 6, 1, 177| vāyūnām vāyūnām /~kartr̥̄ṇām, kartr̥̄ṇām /~matupā hrasvaviśeṣanaṃ 11 6, 1, 177| vāyūnām /~kartr̥̄ṇām, kartr̥̄ṇām /~matupā hrasvaviśeṣanaṃ 12 6, 1, 210| devānām /~arpitaṃ pitr̥̄ṇām /~pūrveṇa atra vikalpaḥ 13 6, 3, 118| prātipadikam /~anutsāhabhrātr̥pitr̥̄ṇām ity eva /~utsāhavalaḥ /~ 14 6, 4, 3 | START JKv_6,4.3:~ nām iti etat ṣaṣṭhībahuvacanam 15 6, 4, 3 | agnīnām /~vāyunām /~kartr̥̄ṇām /~hartr̥̄ṇām /~aṇaḥ ity 16 6, 4, 3 | vāyunām /~kartr̥̄ṇām /~hartr̥̄ṇām /~aṇaḥ ity etad atra nivr̥ttam /~ 17 6, 4, 5 | catasr̥ṇāṃ madhyadine, catasr̥̄ṇāṃ madhyadine //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18 6, 4, 6 | ubhayathā bhavati /~tvaṃ nr̥̄ṇāṃ nr̥pate, tvaṃ nr̥ṇāṃ nr̥pate 19 6, 4, 11 | kṣattr̥-hotr̥-potr̥-praśāstr̥̄ṇām || PS_6,4.11 ||~ _____START 20 6, 4, 41 | dadhikrāḥ /~agregā unnetr̥̄ṇām /~jana-sana-khana-krama- 21 7, 1, 54 | agnīnām /~vāyūnām /~kartr̥̄ṇām /~nadyantāt - kumārīṇām /~ 22 7, 1, 100| dhātoḥ iti kim ? pitr̥̄ṇām /~mātr̥̄ṇām /~lākṣaṇikasya 23 7, 1, 100| kim ? pitr̥̄ṇām /~mātr̥̄ṇām /~lākṣaṇikasya apy atra 24 7, 2, 73 | araṃsiṣṭām, araṃsiṣuḥ /~nam - anaṃsīt, anaṃsiṣṭām anaṃsiṣuḥ /~ 25 7, 3, 107| hrasvatvam iṣyate /~mātr̥̄ṇāṃ mātac putrārtham arhate /~ 26 7, 3, 107| putrārtham arhate /~mātr̥̄ṇāṃ mātajādeśo vaktavyaḥ sambuddhau, 27 8, 3, 32 | 3.32:~ hrasvāt paraḥ yo ṅam tadantāt padāt uttarasya 28 8, 3, 58 | nam-visarjanīya-śarvyavāye ' 29 8, 3, 97 | agniṣṭhaḥ /~sthāsthinsthr̥̄ṇām iti vaktavyam /~savyeṣṭhāḥ /~ 30 8, 4, 1 | tisr̥ṇām /~catasr̥ṇām /~mātr̥̄ṇām /~pitr̥̄ṇām /~raśrutisāmānyanirdeśāt 31 8, 4, 1 | catasr̥ṇām /~mātr̥̄ṇām /~pitr̥̄ṇām /~raśrutisāmānyanirdeśāt 32 8, 4, 42 | stoḥ ṣṭutvaṃ na bhavati nām ity etad varjayitvā /~ [#