Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
kyanatam 1
kyani 1
kyanip 1
kyap 32
kyapa 1
kyapau 1
kyapi 3
Frequency    [«  »]
32 asau
32 kapi
32 kartrrsu
32 kyap
32 nam
32 niyama
32 ny
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

kyap

   Ps, chap., par.
1 3, 1, 101| anudyam anyat /~vadaḥ supi kyap ca (*3,1.106) /~paṇyam iti 2 3, 1, 106| vadaḥ supi kyap ca || PS_3,1.106 ||~ _____ 3 3, 1, 106| subantoḥ upapade anupasarge kyap pratyayo bhavati, cakārād 4 3, 1, 107| upapade 'nupasarge bhāve kyap pratyayo bhavati /~yat tu 5 3, 1, 108| upapade 'nupasarge bhāve kyap pratyayo bhavati, takāraś 6 3, 1, 109| eti-stu-śās-vr̥-dr̥-juṣaḥ kyap || PS_3,1.109 ||~ _____ 7 3, 1, 109| vr̥ dr̥ juṣ ity etebhyaḥ kyap pratyayo bhavati /~ityaḥ /~ 8 3, 1, 109| vr̥tyaḥ /~ādr̥tyaḥ /~juṣyaḥ /~kyap iti vartamāne punaḥ kyab- 9 3, 1, 110| r̥kāra-upadhāc ca dhātoḥ kyap pratyayo bhavati kl̥pi-cr̥tī 10 3, 1, 111| 3,1.111:~ khaner dhātoḥ kyap pratyayo bhavati, īkāraś 11 3, 1, 112| dhatoḥ asañjñāyāṃ viṣaye kyap prayayo bhavati /~bhr̥tyāḥ 12 3, 1, 113| mr̥jer dhātoḥ vibhāṣā kyap pratyayo bhavati /~r̥d-upadhatvāt 13 3, 1, 114| rājasūyaḥ kratuḥ /~sūsartibhyāṃ kyap, sarter utvaṃ, subater 14 3, 1, 114| rocate 'sau rucyaḥ /~kartari kyap /~guper ādeḥ ktvaṃ ca sajñāyām /~ 15 3, 1, 115| 1.115:~ bhider ujjheś ca kyap nipātyate nade 'bhidheye /~ 16 3, 1, 116| puṣeḥ sidheś ca adhikaraṇe kyap nipātyate nakṣatre abhidheye /~ 17 3, 1, 118| api ity evaṃ pūrvād graheḥ kyap pratyayo bhavati chandasi 18 3, 1, 119| pakṣye carthe graher dhātoḥ kyap pratyayo bhavati /~pade 19 3, 1, 120| kr̥ño vr̥ṣaś ca vibhāṣā kyap pratyayo bhavati /~karoter 20 3, 1, 121| śvaḥ /~yugyo hastī /~yujeḥ kyap kutvaṃ ca nipātyate /~patre 21 3, 1, 123| upapade hvayater juhoter kyap, dīrghastugabhāvaś ca /~ 22 3, 1, 123| prapūrvād utpūrvāc ca nayateḥ kyap /~ [#204]~ praṇīyaḥ /~unnīyaḥ /~ 23 3, 1, 123| unnīyaḥ /~utpūrvāc chiṣeḥ kyap /~ucchiṣyaḥ /~mr̥ṅ prāṇatyāge, 24 3, 1, 123| nipātanam /~āṅpūrvāt pr̥ccheḥ kyap /~āpr̥cchyaḥ /~pratipūrvat 25 3, 1, 123| āpr̥cchyaḥ /~pratipūrvat sīvyateḥ kyap ṣatvam ca /~pratiṣīvyaḥ /~ 26 3, 1, 123| ṇyadekasmāc caturghyaḥ kyap caturbhyaś ca yato vidhiḥ /~ 27 3, 2, 61 | bhavati iti, vadaḥ supi kyap ca (*3,1.106) iti /~ iti 28 3, 3, 98 | vraja-yajor bhāve kyap || PS_3,3.98 ||~ _____START 29 3, 3, 98 | dhātvoḥ strī-liṅge bhāve kyap pratyayo bhavati udāttaḥ /~ 30 3, 3, 99 | samajādibhyo dhātubhyaḥ striyāṃ kyap pratyayo bhavati udāttaḥ 31 3, 3, 100| pratyayo bhavati /~cakārāt kyap ca /~yogavibhāgo 'tra kartavyaḥ, 32 4, 4, 122| praśaṃsanaṃ praśasyam, bhāve kyap pratyayo bhavati /~yadvo


IntraText® (V89) Copyright 1996-2007 EuloTech SRL