Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] kartrrsthabhavakanam 1 kartrrsthah 1 kartrrsthe 3 kartrrsu 32 kartrrtvac 1 kartrrtvam 1 kartrrvaci 1 | Frequency [« »] 32 antodattah 32 asau 32 kapi 32 kartrrsu 32 kyap 32 nam 32 niyama | Jayaditya & Vamana Kasikavrtti IntraText - Concordances kartrrsu |
Ps, chap., par.
1 3, 2, 15 | digdha-sahaśayaḥ /~uttānādiṣu kartr̥ṣu /~uttānaḥ śete uttānaśayaḥ /~ 2 3, 2, 134| anukramiṣyāmas tacchīlādiṣu kartr̥ṣu te veditavyāḥ /~abhividhau 3 3, 2, 135| pratyayo bhavati tacchīlādiṣu kartr̥ṣu /~nakāraḥ svara-arthaḥ /~ 4 3, 2, 136| dhātubhyaḥ tacchīlādiṣu kartr̥ṣu iṣṇuc pratyayo bhavati /~ 5 3, 2, 137| chandasi viṣaye tacchīlādiṣu kartr̥ṣu iṣṇuc pratyayo bhavati /~ 6 3, 2, 141| dhātubhyo 'ṣṭābhyaḥ tacchīlādiṣu kartr̥ṣu ghinuṇ pratyayo bhavati /~ 7 3, 2, 146| dhātubhyaḥ tacchīlādiṣu kartr̥ṣu vuñ pratayo bhavati /~pañcamy- 8 3, 2, 148| dhātubhyas tacchīlādiṣu kartr̥ṣu yuc pratyayo bhavati /~calanaḥ /~ 9 3, 2, 150| pratyayo bhavati tacchīlādiṣu kartr̥ṣu /~ju iti sautro dhatuḥ /~ 10 3, 2, 154| ādibhyo dhātubhaḥ tacchīlādiṣu kartr̥ṣu ukañ pratyayo bhavati /~ 11 3, 2, 155| dhātubhyaḥ tacchīlādiṣu kartr̥ṣu ṣākan pratyayo bhavati /~ 12 3, 2, 156| pūrvāj javateḥ tacchīlādiṣu kartr̥ṣu iniḥ pratyayo bhavati /~ 13 3, 2, 157| pratyayo bhavati tacchīlādiṣu kartr̥ṣu /~jayī /~darī /~kṣayī /~ 14 3, 2, 158| etebhyas tacchīlādiṣu kartr̥ṣu āluc pratyayo bhavati /~ 15 3, 2, 160| dhātubhyaḥ tacchīlādiṣu kartr̥ṣu kmarac pratyayo bhavati /~ 16 3, 2, 161| pratyayo bhavati tacchīlādiṣu kartr̥ṣu bhaṅguraṃ kāṣṭham /~ghitvāta 17 3, 2, 162| dhātubhyaḥ tacchīlādiṣu kartr̥ṣu kurac pratyayo bhavati /~ 18 3, 2, 163| dhātubhyaḥ tacchīlādiṣu kartr̥ṣu kvarap pratyayo bhavati /~ 19 3, 2, 165| pratyayo bhavati tacchīlādiṣu kartr̥ṣu /~jāgarūkaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 20 3, 2, 166| pratyayo bhavati tacchīlādiṣu kartr̥ṣu /~yāyajūkaḥ /~jañjapūkaḥ /~ 21 3, 2, 167| dhātubhyaḥ tacchīlādiṣu kartr̥ṣu raḥ pratyayo bhavati /~namraṃ 22 3, 2, 168| bhikṣeś ca tacchīlādiṣu kartr̥ṣu uḥ pratyayo bhavati /~cikīrṣuḥ /~ 23 3, 2, 169| pratyayo nipātyate tacchīlādiṣu kartr̥ṣu /~vedanaśīlo vinduḥ /~eṣaṇaśīla 24 3, 2, 170| chandasi viṣaye tacchīlādiṣu kartr̥ṣu ukāra-pratyayo bhavati /~ 25 3, 2, 172| svapeḥ tr̥ṣeś ca tacchīlādiṣu kartr̥ṣu nijiṅ pratyayo bhavati /~ 26 3, 2, 173| dhātubhyāṃ tacchīlādiṣu kartr̥ṣu āruḥ pratyayo bhavati /~ 27 3, 2, 174| asmād dhātoḥ tacchīlādiṣu kartr̥ṣu kru-klukanau pratyayu bhavāḥ /~ 28 3, 2, 175| gatau, etebhyas tacchīlādiṣu kartr̥ṣu varac pratyayo bhavati /~ 29 3, 2, 176| asmād yaṅantāt tacchīlādiṣu kartr̥ṣu varac pratyayo havati /~ 30 3, 2, 177| dhātubhyas tacchīlādiṣu kartr̥ṣu kvip pratyayo bhavati /~ 31 8, 3, 57 | suṣvāpa /~agniṣu /~vāyuṣu /~kartr̥ṣu /~hartr̥ṣu /~gīrṣu /~dhūrṣu /~ 32 8, 3, 59 | pratyayasya - agniṣu /~vāyuṣu /~kartr̥ṣu /~hartr̥ṣu /~indro mā vakṣat,