Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] kaperiva 1 kapeyah 1 kapeyam 1 kapi 32 kapih 1 kapila 2 kapilakadinam 1 | Frequency [« »] 32 154 32 antodattah 32 asau 32 kapi 32 kartrrsu 32 kyap 32 nam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances kapi |
Ps, chap., par.
1 4, 1, 18 | tadavadhitvena parigr̥hyate kapi-śabdāt paraḥ kapi kata iti , 2 4, 1, 18 | parigr̥hyate kapi-śabdāt paraḥ kapi kata iti , na pratipadikāvayavaḥ 3 4, 1, 45 | śāri /~vāri /~gati /~ahi /~kapi /~muni /~yaṣṭi /~itaḥ prāṇyaṅgāt /~ 4 4, 1, 105| kaṣa /~taṇḍa /~vataṇḍa /~kapi /~kata /~kurukata /~anaḍuḥ /~ 5 4, 1, 107| kapi-bodhād āṅgirase || PS_4, 6 4, 1, 107| START JKv_4,1.107:~ kapi-bodha-śabdābhyām āṅgirase ' 7 4, 1, 107| kim ? kāpeyaḥ /~baudhiḥ /~kapi-śabdo gargādiṣu paṭhyate /~ 8 5, 1, 124| madhyamastha /~anīśvara /~kuśala /~kapi /~capala /~akṣetrajña /~ 9 5, 1, 127| kapi-jñātyor ḍhak || PS_5,1.127 ||~ _____ 10 5, 1, 127| START JKv_5,1.127:~ kapi-jñāti-śabdābhyāṃ ḍhak prayayo 11 5, 2, 97 | mañju /~patra /~caṭu /~kapi /~kaṇḍu /~sañjñā /~kṣudrajantūpatāpāc 12 5, 2, 100| valgu /~babhrau /~hari /~kapi /~śuni /~taru /~lomādiḥ /~ 13 5, 3, 108| maṇḍara /~maṇḍala /~śaṣkula /~kapi /~udaśvit /~goṇī /~uras /~ 14 6, 2, 37 | kapirantodāttaḥ, tasya apatyaṃ bahutve kapi-bodha-aṅgirase (*4,1.107) 15 6, 2, 117| ity asya ayam apavādaḥ /~kapi tu paratvāt kapi pūrvam 16 6, 2, 117| apavādaḥ /~kapi tu paratvāt kapi pūrvam ity etad bhavati /~ 17 6, 2, 162| uttarapadasya kāryitvāt kapi pūrvam antodāttaṃ bhavati /~ 18 6, 2, 173| kapi pūrvam || PS_6,2.173 ||~ _____ 19 6, 2, 173| JKv_6,2.173:~ nañsubhyā kapi parataḥ pūrvam antodāttaṃ 20 6, 2, 174| antyāt pūrvam udāttaṃ bhavati kapi parato nañsuhyāṃ paraṃ bahuvrīhau 21 6, 2, 174| pūrvam udāttaṃ bhavati, na kapi pūrvam iti /~tena ajñakaḥ, 22 6, 2, 175| bahuvrīhiḥ /~bahutilaḥ /~kapi pūrvam (*6,2.173) ity uktam, 23 6, 3, 120| vaṃśa /~dhūma /~ahi /~kapi /~maṇi /~muni /~śuci /~hanu /~ 24 6, 3, 127| citeḥ kapi || PS_6,3.127 ||~ _____ 25 6, 3, 127| JKv_6,3.127:~ citiśabdasya kapi parataḥ dīrgho bhavati /~ 26 7, 3, 48 | paramakhaṭvikā /~bahuvrīhau yadā kapi hrasvaḥ kriyate tadā bhavitavyam 27 7, 4, 13 | iti hrasvo na bhavati /~na kapi (*7,4.14) iti pratiṣedhasāmarthyāt 28 7, 4, 14 | na kapi || PS_7,4.14 ||~ _____START 29 7, 4, 14 | START JKv_7,4.14:~kapi pratyaye parato 'ṇo hrasvo 30 7, 4, 14 | 48) ity ayam api hrasvaḥ kapi na bhavati /~samāsārthe 31 7, 4, 14 | samāsārthe hi uttarapade kapi kr̥te, paścāt kabantena 32 7, 4, 15 | 7,4.15:~ ābantasyāṅgasya kapi hrasvaḥ na bhavaty antarasyām /~