Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] asatyam 1 asatyapi 2 asatyartha 1 asau 32 asaucam 2 asav 1 asavac 1 | Frequency [« »] 32 122 32 154 32 antodattah 32 asau 32 kapi 32 kartrrsu 32 kyap | Jayaditya & Vamana Kasikavrtti IntraText - Concordances asau |
Ps, chap., par.
1 1, 1, 45 | arthataḥ - vataṇḍī ca asau yuvatiś ca vātaṇḍya-yuvatiḥ /~ 2 1, 3, 72 | pradhāna-bhūtam, yad-artham asau kriyā ārabhyate tac cet 3 1, 4, 1 | iti veditavyam /~kā punar asau ? yā parā anavakāśā ca /~ 4 3, 2, 187| JKv_3,2.187:~ ñi id yasya asau ñīt /~ñīto dhātoḥ vartamane ' 5 3, 3, 16 | padyate 'sau pādaḥ /~rujaty asau rogaḥ /~viśaty asau veśaḥ /~ 6 3, 3, 16 | rujaty asau rogaḥ /~viśaty asau veśaḥ /~spr̥śa upatāpa iti 7 3, 3, 154| dalamo 'prayogaḥ /~kva ca asau siddhaḥ ? yatra gamyate 8 3, 3, 154| yatra gamyate ca-artho na ca asau prayujyate /~tadīdr̥śe sambhāvanopādhike ' 9 3, 4, 25 | ākrośasam pādanārtham eva, na tv asau coraḥ kriyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 10 3, 4, 27 | karoter bhavati /~kathaṃ punar asau siddhāprayogaḥ ? nirarthakatvān 11 3, 4, 68 | vācyaḥ pakṣe ucyate /~bhavaty asau bhavyaḥ, bhavyam anena iti 12 4, 1, 53 | pravr̥ddhavilūnā /~pravr̥ddhā ca asau vilūnā ca iti /~na ayaṃ 13 4, 1, 92 | bhavet /~utsargaḥ śeṣa eva asau vr̥ddhāny asya prayojanam //~ 14 4, 2, 72 | 72:~ bahvac aṅgaṃ yasya asau bahvajaṅgao matup, tadantāt 15 4, 3, 84 | maṇiḥ /~nanu ca vālavāyād asau prabhavati, na vidūrāt, 16 4, 4, 131| śrīkāmaprayatnamāhātmyavīryayaśassu bhagaśabdaḥ /~veśaś ca asau bhagaś ca śrīprabhr̥tir 17 5, 1, 131| laghupūrvaḥ /~kutaḥ punar asau laghuḥ pūrvaḥ /~ik-sannidhānādikaḥ 18 6, 1, 2 | pañcamīm icchanti /~ac ca asau ādiś ca ity ajādiḥ, tasmāt 19 6, 1, 158| punar eko varjyate ? yasya asau svaro vidhīyate /~vakṣyati - 20 6, 2, 12 | nityam iti luk /~prācyaś ca asau saptaśamaś ca prācyasaptaśamaḥ /~ 21 6, 2, 166| svabhāvo 'ntaro 'nyo yasya asau ātmāntaraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 22 6, 3, 6 | ayam ātmā caturtho 'sya asau ātmacaturthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 23 6, 4, 127| arvadbhiḥ /~arvatī /~ārvatam /~asau iti kim ? arvā /~anañaḥ 24 7, 1, 102| oṣthyaḥ pūrvo yasmād r̥̄kārāt asau oṣṭhyapūrvaḥ, tadantasya 25 7, 2, 102| ayam, imau, ime /~adas - asau, amū, amī /~dvi - dvau /~ 26 7, 2, 106| saḥ /~etad - eṣaḥ /~adas - asau /~anantyayoḥ iti kim ? he 27 7, 2, 107| bhavati sośca lopo bhavati /~asau /~ [#828]~ autvapratiṣedhaḥ 28 7, 3, 47 | 4.13) iti yo hrasvaḥ, na asau abhāsitapuṃskād vihitasya 29 7, 3, 86 | vidhyapekṣaṃ laghoś ca asau kathaṃ kuṇḍir na duṣyati //~ 30 8, 3, 57 | iṇkoḥ iti kim ? dāsyati /~asau //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 31 8, 3, 98 | bhavati /~śobhanaṃ sāma yasya asau suṣāmā brāhmaṇaḥ /~duṣṣāmā /~ 32 8, 4, 14 | 4.14:~ ṇaḥ upadeśo yasya asau ṇopadeśaḥ /~ṇopadeśasya