Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
antodatau 3
antodatta 7
antodattad 3
antodattah 32
antodattaj 1
antodattam 42
antodattan 1
Frequency    [«  »]
32 120
32 122
32 154
32 antodattah
32 asau
32 kapi
32 kartrrsu
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

antodattah

   Ps, chap., par.
1 1, 2, 37 | śabda udāttaḥ sutyām ity antodāttaḥ /~sañjñāyāṃ samajaniṣadanipatamanavidaṣuñ 2 4, 3, 67 | nātānatikam /~samāsasvareṇa antodāttāḥ prakr̥tayaḥ /~bahvacaḥ iti 3 6, 1, 160| garaśabdo 'bantaḥ, sa dūṣya eva antodāttaḥ /~garo viṣam /~anyatrādyudātta 4 6, 1, 161| prāsaṅgaśabdasthāthādisvareṇa antodāttaḥ /~tasya yati titsvaritam 5 6, 1, 177| halpūrvāt (*6,1.174) ity ayam antodāttaḥ /~hrasvāt ity eva, kumārīṇām /~ 6 6, 1, 199| pūrvapadaprakr̥tisvareṇa antodāttaḥ pathiśabdaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 6, 2, 1 | kr̥duttarapadaprakr̥tisvareṇa antodāttaḥ /~snātakaputraḥ /~snātakaśabdaḥ 8 6, 2, 2 | kr̥duttarapadaprakr̥tisvareṇa antodāttaḥ /~sadr̥śaśabdo 'pi kañanto 9 6, 2, 2 | muhūrtaśabdaḥ pr̥ṣodarādir antodāttaḥ /~sarvarātraśabdo 'py acpratyayāntaḥ /~ 10 6, 2, 3 | kr̥ṣṇaśabdo nakpratyayāntaḥ antodāttaḥ /~lohitaśabdo 'pi ruheraśca 11 6, 2, 5 | tatra vartate, tena ayam antodāttaḥ /~kr̥̄pr̥̄vr̥jimandinidhāñbhyaḥ 12 6, 2, 7 | itra-kāṇām (*6,2.144) ity antodāttaḥ /~viśeṣanasamāso 'yaṃ mayūravyaṃsakādir 13 6, 2, 13 | madraśabdo rakpratyayāntatvād antodāttaḥ /~kāśmīraśabdo 'pi pr̥ṣodarādiṣu 14 6, 2, 14 | pāṇinaśabdaḥ pratyayasvareṇa antodāttaḥ /~vyāḍiriñantatvād ādyudāttaḥ /~ 15 6, 2, 14 | āḍhyaśabdaḥ thāthādisvareṇa antodāttaḥ /~darśanīyaśabdo ritvādupottamodāttaḥ /~ 16 6, 2, 14 | nañsubhyām (*6,2.172) ity antodāttaḥ /~darśaniyaśabdo ritvādupottamodāttaḥ /~ 17 6, 2, 14 | nañsubhyām (*6,2.172) ity antodāttaḥ /~nandaśabdaḥ pacādyaci 18 6, 2, 24 | sampannaśabdasthāthādisvareṇa antodāttaḥ /~paṭupaṇḍitaśabdau pratyayasvareṇa /~ 19 6, 2, 24 | kuśalaśabdaḥ kr̥tsvareṇa antodattaḥ /~capalaśabdaścitsvareṇa 20 6, 2, 24 | capalaśabdaścitsvareṇa antodāttaḥ, cuperaccopadhāyāḥ ity atra 21 6, 2, 24 | nipuṇaśabdasthāthādisvareṇa antodattaḥ, puṇerigupadhalakṣaṇaḥ kapratyayo ' 22 6, 2, 42 | candraśabdas tu rakpratyāntatvād antodāttaḥ /~yasya tatpuruṣasya pūrvapadaprakr̥tisvaratvam 23 6, 2, 43 | vallīśabdo ṅīṣaḥ svareṇa antodāttaḥ /~tadarthe iti kim ? kuberabaliḥ /~ 24 6, 2, 48 | nañsubhyām (*6,2.172) ity antodāttaḥ /~dātraśabdo dāmnīśasa iti 25 6, 2, 54 | īṣatpiṅgalaḥ /~īṣat ity ayam antodāttaḥ /~īṣadbhedaḥ ity evam ādau 26 6, 2, 56 | pratheramac iti cittvād antodāttaḥ /~aciropasampattau iti kim ? 27 6, 2, 61 | ktaḥ tadā thāthādisvareṇa antodāttaḥ /~nityārthe iti kim ? muhūrtaprahasitaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 28 6, 2, 104| ācāryopasarjanāntevāsivācini uttarapade dikśabdā antodāttāḥ bhavanti /~purvapāṇinīyāḥ /~ 29 6, 2, 119| bāhuśabdaḥ pratyayasvareṇa antodāttaḥ /~dvyac iti kim ? sugurasat /~ 30 6, 2, 140| kr̥dikārādaktinaḥ iti ṅīṣantatvād antodāttaḥ /~kecit tu śārṅgaravādisu 31 6, 2, 142| pr̥thivīśabdo ṅīṣpratyayāntatvād antodāttaḥ /~rudra - somārudrau /~roderṇiluk 32 6, 2, 142| iti manthī /~innatatvād antodāttaḥ /~pr̥thivyādiṣu tu ubhe


IntraText® (V89) Copyright 1996-2007 EuloTech SRL