Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] yogadvayam 1 yogadvayena 2 yogagrahanam 1 yogah 31 yogam 2 yogandhasabdah 1 yogarambhah 1 | Frequency [« »] 31 uttarapadasya 31 vasa 31 vidhir 31 yogah 30 126 30 abhidheye 30 adhikaro | Jayaditya & Vamana Kasikavrtti IntraText - Concordances yogah |
Ps, chap., par.
1 1, 2, 54 | na hi pañcāla varaṇāḥ iti yogaḥ sambadhaḥ prakhyāyate /~ 2 1, 3, 54 | tayā carater arthadvārako yogaḥ /~aśvena sañcarate /~tr̥tīyā- 3 1, 3, 54 | yady apy atra tad-artha-yogaḥ sambhavati, tr̥tīyā tu na 4 1, 3, 87 | copayati /~kampayati /~ayam api yogaḥ sakarmaka-arthaḥ, acittavat- 5 2, 2, 1 | ṣaṣṭhīsamāsa-apavado 'yaṃ yogaḥ /~pūrvaṃ kāyasya pūrvakāyaḥ /~ 6 2, 2, 2 | ṣaṣṭhīsamāsa-apavādo 'yam yogaḥ /~ardhaṃ pippalyāḥ ardhapippalī /~ 7 2, 2, 3 | ṣasṭhīsamāsa-apavādo 'yaṃ yogaḥ /~anyatarasyāṃ grahaṇāt 8 2, 3, 4 | bhavati /~ṣaṣṭhy-apavādo 'yam yogaḥ /~tatra antarāśabdo madhyamādheya- 9 2, 3, 9 | brahmadattaḥ iti /~dvitīya-apavādo yogaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 10 2, 3, 14 | bhavati /~dvitīya-apavādo yogaḥ /~edhebhyo vrajati /~puṣpebhyo 11 2, 3, 24 | bhavati tr̥tīyā+apavādo yogaḥ /~śatād baddhaḥ /~sahasrād 12 2, 3, 42 | ṣaṣṭhī-saptamy-apavādo yogaḥ /~vibhāgaḥ vibhaktam /~yasmin 13 2, 3, 68 | ayam api pratiṣedha-apavādo yogaḥ /~idam eṣām āsitam /~idam 14 2, 4, 17 | śirogrīvam /~paraliṅgatāpavādo yogaḥ /~akārānta-uttarapado dviguḥ 15 2, 4, 28 | paravalliṅgata-apavādo yogaḥ /~artha-atideśaś ca ayaṃ 16 3, 4, 20 | 3,4.20:~ para-avarābhyāṃ yogaḥ prāvarayogaḥ /~pareṇa pūrvasya 17 4, 1, 36 | pūtakratāyī /~traya ete yogāḥ puṃyoga-prakarane draṣṭavyāḥ /~ 18 4, 1, 48 | START JKv_4,1.48:~ puṃsā yogaḥ puṃyogaḥ /~puṃyogād dhetor 19 4, 1, 158| gāredhakāyaniḥ /~iñādyapavādo yogaḥ /~udīcām ity adhikārāt pakṣe 20 4, 2, 67 | pārvataḥ /~matvarthīyāpavādo yogaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 21 6, 1, 160| yugaśabdasya prayogaḥ anyatra hi yogaḥ eva bhavati /~garo dūṣye ' 22 6, 1, 197| pratyayasvarāpavādo 'yaṃ yogaḥ /~pratyayalakṣaṇam atra 23 6, 2, 49 | devadattaḥ /~thāthādisvarāpavādo yogaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24 6, 2, 51 | abhirantodāttaḥ /~kr̥tsvarāpavādo yogaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 25 6, 2, 138| pūrvapadaprakr̥tisvarāpavādo yogaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 26 6, 2, 150| śarīrasukham (*3,3.116) ity ayaṃ yogaḥ ubhayathā varṇyate /~karmaṇyupapade 27 6, 2, 151| aśvakrītaḥ /~kr̥tsvarāpavādo 'yaṃ yogaḥ /~krītaśabde tu tr̥tīyā 28 6, 2, 153| tr̥tīyāpūrvapadaprakr̥tisvarāpavado yogaḥ /~atra kecid arthe iti svarūpagrahaṇam 29 8, 1, 22 | ṣaṣṭhīcaturthyoḥ evāyaṃ yogaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 30 8, 1, 44 | sarvasya saṃśayaviṣayasya tena yogaḥ iti ubhayatra pratiṣedhena 31 8, 2, 1 | uttaraṃ ca uttara uttaro yogaḥ pūrvatra pūrvatra asiddho