Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] vidhinivarana 1 vidhipraisayoh 1 vidhipratisedhayoh 1 vidhir 31 vidhiranimittam 1 vidhiranityah 1 vidhiranityo 1 | Frequency [« »] 31 tatrabhavan 31 uttarapadasya 31 vasa 31 vidhir 31 yogah 30 126 30 abhidheye | Jayaditya & Vamana Kasikavrtti IntraText - Concordances vidhir |
Ps, chap., par.
1 1, 1, 45 | 1.72) /~yena viśeṣaṇena vidhir-vidhīyate sa tad-antasya 2 1, 2, 36 | kāle 'pi pākṣika aikaśrutya-vidhir bhavati /~iṣe tvorje tvā /~ 3 1, 4, 1 | naglope (*7,4.93) ity eṣa vidhir na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 1, 4, 13 | 1,3.17) ity upasargād vidhir asti, tad-āder aṅgasañjñā 5 2, 2, 11 | abhisambadhyate, tena svarūpa-vidhir na bhavati /~pūraṇārthe - 6 2, 4, 11 | vr̥ttam /~rūpāntare tu na ayaṃ vidhir bhavati /~go 'śvam, go ' 7 3, 2, 150| tācchīlikeṣu mitho vā+asarūpa-vidhir na asti iti /~tena alaṅkr̥ñaḥ 8 3, 2, 153| tācchīlikeṣu ca vā+asarūpa-vidhir na asti iti prāyikam etad 9 3, 3, 135| anadyatanavat pratyaya-vidhir na bhavati kriyāprabandhe 10 3, 3, 136| pravibhāge 'nadyatanavat pratyaya-vidhir na bhavati /~yo 'yamadhvā 11 3, 3, 163| adhikārāt pareṇa vāsarūpa-vidhir nāvaṣyaṃ bhavati iti /~vidhipraiṣayoḥ 12 3, 3, 167| adhikārāt paratra vāsarūpa-vidhir anityaḥ iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 13 3, 4, 14 | tumarthādanyatra kārake vidhir draṣtavyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 14 3, 4, 96 | bhavati /~anyatra ity anantaro vidhir apekṣyate /~āta ai (*3,4. 15 4, 1, 4 | grahaṇavatā prātipadikena tadanta-vidhir na iti kathaṃ tadanta-vidhiḥ ? 16 5, 4, 68 | na avyayībhāvāt ity eṣa vidhir bhavati, anaś ca (*5,4.108) 17 6, 1, 89 | bādhyate, yena na aprāpte yo vidhir ārabhyate sa tasya bādhako 18 6, 1, 188| śvasitaḥ /~ṅity ajādāvayaṃ vidhir iṣyate /~iha na bhavati, 19 6, 2, 1 | tena sarvānudātte pūrvapade vidhir eva na asti iti samāsāntodāttatvaṃ 20 6, 4, 146| guṇagrahaṇaṃ sañjñāpūrvako vidhir anityo yathā syāt, tena 21 7, 1, 9 | jarasādeśaḥ /~sannipātalakṣaṇo vidhir animittaṃ tadvighātasya 22 7, 1, 13 | patye /~sannipātalakṣaṇo vidhir animittaṃ tadvighātasya 23 7, 2, 10 | vr̥ddhinivr̥ttyarthamadanto vidhir upadiśyate /~upadeśagrahaṇaṃ 24 7, 2, 90 | brāhmaṇī ? snnipātalakṣaṇo vidhir animittaṃ tadvighātasya, 25 7, 3, 47 | anyapūrvāṇāṃ kevalānāṃ ca vidhir ayam iṣyate /~nirbhastrakā, 26 7, 3, 50 | prāpnoti, sannipātalakṣaṇo vidhir animittaṃ tadvighātasya 27 7, 3, 95 | sarveṣām eva chandasi viṣaye vidhir ayaṃ bhavati /~sārvadhātuke 28 7, 4, 46 | dāntadhāntayor api sannipātalakṣaṇo vidhir animittaṃ tadvighātasya 29 8, 1, 30 | yaḥ caśabdaḥ, tena yogena vidhir ayaṃ na bhavati /~kaccit - 30 8, 2, 2 | atra kecit sannipātalakṣaṇo vidhir animittaṃ tadvighātasya 31 8, 2, 3 | prāpnoti, tat sannipātalakṣaṇo vidhir animittaṃ tadvighātasya