Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
varyati 2
varyo 1
vas 8
vasa 31
vasa3 1
vasabdah 1
vasabrahmakrrteyah 1
Frequency    [«  »]
31 syad
31 tatrabhavan
31 uttarapadasya
31 vasa
31 vidhir
31 yogah
30 126
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

vasa

   Ps, chap., par.
1 1, 2, 7 | mr̥da gudha kuṣa kliśa vada vasa ity etebhyaḥ paraḥ ktvā- 2 1, 3, 12 | anudattedbhyaḥ, āsa - āsate /~vasa - vaste /~ṅidbhyaḥ khalv 3 1, 3, 89 | parimuha ruci nr̥ti vada vasa ity etebhyo ṇy-antebhyaḥ 4 1, 3, 89 | nartayate /~vada - vādayate /~vasa - vāsayate /~pādiṣu dheṭa 5 2, 1, 64 | stoka-katipaya-gr̥ṣṭi-dhenu-vaśā-vehad-baṣkayaṇī-pravaktr̥- 6 2, 1, 65 | dhenuḥ pratyagraprasūtā /~vaśā vandhyā /~dehad garbhapātinī /~ 7 3, 1, 134| pata /~nadaṭ /~bhaṣaṭ /~vasa /~garaṭ /~plavaṭ /~caraṭ /~ 8 3, 2, 38 | START JKv_3,2.38:~ priya vaśa ity etayoḥ karamṇoḥ upapadayoḥ 9 3, 2, 108| bhāṣāyāṃ sada-vasa-śruvaḥ || PS_3,2.108 ||~ _____ 10 3, 2, 108| START JKv_3,2.108:~ sada vasa śru ity etebhyaḥ parasya 11 3, 2, 145| pravādī /~pravāsī /~vasaḥ iti vasa nivāse ity asya grahaṇaṃ 12 3, 3, 104| rekhā /~cūḍā /~pīḍa /~vapā /~vasā /~sr̥jā /~krapeḥ samprasāraṇaṃ 13 3, 4, 72 | akramaka-śliṣa-śīṅ-sthā-āsa-vasa-jana-ruha-jīryatibhyaś ca || 14 3, 4, 72 | gururbhavatā, upāsitaṃ bhavatā /~vasa - anūṣito guruṃ bhavān, 15 4, 2, 80 | kāśilam /~vāśilam /~kāśa /~vāśa /~aśvattha palāśa /~pīyūṣa /~ 16 4, 4, 86 | START JKv_4,4.86:~ vaśa-śabdāt tad iti dvitīyāsamarthād 17 6, 1, 15 | vaha-ūḍhaḥ /~ūḍhavān /~vasa-uṣitaḥ /~uṣitavān /~veñ- 18 6, 1, 16 | 2,4.41), vyadha tāḍane, vaśa kāntau, vyac vyājīkaraṇe, 19 6, 1, 16 | vidhyati /~vevidhyate /~vaśa - uśitaḥ /~uśitavān /~ṅiti - 20 6, 1, 17 | vivyādha /~vivyadhitha /~vaśa - uvāśa /~uvaśitha /~vyaca - 21 6, 1, 24 | bhavati /~śinaṃ ghr̥tam /~śīnā vasā /~śīnam medaḥ /~dravāvasthāyāḥ 22 6, 1, 186| anudāttetaḥ - āsa - āste /~vasa - vaste /~ṅit - ṣūṅ - sūte /~ 23 6, 3, 18 | śaya-vāsa-vāsiṣv akalāt || PS_6,3. 24 6, 3, 18 | START JKv_6,3.18:~ śaya vāsa vāsin ity eteṣu uttarapadeṣv 25 6, 3, 58 | peṣam-vāsa-vāhana-dhiṣu ca || PS_6, 26 6, 3, 58 | START JKv_6,3.58:~ peṣaṃ vāsa vāhana dhi ity eteṣu ca+ 27 6, 3, 58 | piṣaḥ (*3,4.38) iti ṇamul /~vāsa - udakasya vāsaḥ udavāsaḥ /~ 28 7, 2, 10 | kim ? vasitā vastrāṇām /~vasa nivāse ity asya yajāditvāt 29 7, 2, 10 | saṃprasāraṇaṃ vihitam, na tu vasa ācchādane ity asya /~sabhistu 30 8, 2, 9 | bhūmi /~kr̥mi /~kruñcā /~vaśā /~drākṣā /~eteṣāṃ mādupadhāyāś 31 8, 2, 47 | ghr̥tam /~śīnaṃ medaḥ /~śīnā vasā /~asparśe iti kim ? śītaṃ


IntraText® (V89) Copyright 1996-2007 EuloTech SRL