Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] tatputrena 1 tatputro 2 tatra 646 tatrabhavan 31 tatrabhuktam 1 tatraca 1 tatradeh 1 | Frequency [« »] 31 sici 31 siddha 31 syad 31 tatrabhavan 31 uttarapadasya 31 vasa 31 vidhir | Jayaditya & Vamana Kasikavrtti IntraText - Concordances tatrabhavan |
Ps, chap., par.
1 3, 3, 142| asmin viṣaye vādhate /~api tatrabhavān vr̥ṣalaṃ yājayati, jātu 2 3, 3, 142| vr̥ṣalaṃ yājayati, jātu tatrabhavān vr̥ṣalaṃ yājayati, gargāmahe, 3 3, 3, 143| abādhana-artham /~kathaṃ nāma tatrabhavān vr̥ṣalaṃ yājayet, kathaṃ 4 3, 3, 143| vr̥ṣalaṃ yājayet, kathaṃ nāma tatrabhavān vr̥ṣalaṃ yājayati /~kathaṃ 5 3, 3, 143| vr̥ṣalaṃ yājayati /~kathaṃ nāma tatrabhavān vr̥ṣalaṃ yājayiṣyati /~kathaṃ 6 3, 3, 143| yājayiṣyati /~kathaṃ nāma tatrabhavān vr̥ṣalaṃ yājayitā /~kathaṃ 7 3, 3, 143| vr̥ṣalaṃ yājayitā /~kathaṃ nāma tatrabhavān vr̥ṣalaṃ yājayet /~kathaṃ 8 3, 3, 143| vr̥ṣalaṃ yājayet /~kathaṃ nāma tatrabhavān vr̥ṣalam ayājayat /~kathaṃ 9 3, 3, 143| vr̥ṣalam ayājayat /~kathaṃ nāma tatrabhavān vr̥ṣalaṃ yāyajāṃ cakāra /~ 10 3, 3, 144| artham /~ko nāma vr̥ṣalo yaṃ tatrabhavān yājayet, yaṃ tatrabhavān 11 3, 3, 144| tatrabhavān yājayet, yaṃ tatrabhavān vr̥ṣalaṃ yājayiṣyati /~kataro 12 3, 3, 144| kataro nāma, katamo nāma yāṃ tatrabhavān vr̥ṣalaṃ yājayet, yājayiṣyati /~ 13 3, 3, 144| nityam /~ko nāma vr̥ṣalo yaṃ tatrabhavān ayājayiṣyat //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 14 3, 3, 145| sambhāvayāmi, na śraddadhe tatrabhavān nāma vr̥ṣalaṃ yājayet, tatrabhavān 15 3, 3, 145| tatrabhavān nāma vr̥ṣalaṃ yājayet, tatrabhavān nāma vr̥ṣalaṃ yājayiṣyati /~ 16 3, 3, 145| yājayiṣyati /~ko nāma vr̥ṣalo yaṃ tatrabhavān vr̥ṣalaṃ yājayet, ko nāma 17 3, 3, 145| vr̥ṣalaṃ yājayet, ko nāma tatrabhavān vr̥ṣalaṃ yājayiṣyati /~amarṣe - 18 3, 3, 145| amarṣe - na marṣayāmi tatrabhavān vr̥ṣalaṃ yājayet, yājayiṣyati /~ 19 3, 3, 145| yājayiṣyati /~ko nāma vr̥ṣalo yaṃ tatrabhavān yājayet, yājayiṣyati /~bhūta- 20 3, 3, 145| nityam /~na avakalpayāmi tatrabhavān nāma vr̥ṣalam ayājayiṣyat //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 21 3, 3, 146| pavādaḥ /~kiṃ - kila nāma tatrabhavan vr̥ṣalaṃ yājayiṣyati /~asti 22 3, 3, 146| yājayiṣyati /~asti nāma tatrabhavān vr̥ṣalaṃ yājayiṣyati /~bhavati 23 3, 3, 146| yājayiṣyati /~bhavati nāma tatrabhavān vr̥ṣalaṃ yājayiṣyati /~vidyate 24 3, 3, 146| yājayiṣyati /~vidyate nāma tatrabhavān vr̥ṣalaṃ yājayiṣyati /~na 25 3, 3, 147| lr̥ṭo 'pavādaḥ /~jātu tatrabhavān vr̥ṣalaṃ yājayet, yan nāma 26 3, 3, 147| vr̥ṣalaṃ yājayet, yan nāma tatrabhavān vr̥ṣalaṃ yājayet, na śraddadhe, 27 3, 3, 148| yathāsaṅkhyaṃ neṣyate /~yac ca tatrabhavān vr̥ṣalaṃ yājayet /~yatra 28 3, 3, 148| vr̥ṣalaṃ yājayet /~yatra tatrabhavān vr̥ṣalaṃ yājayet /~kriya- 29 3, 3, 149| sarvalakārāṇām apavādaḥ /~yac ca tatrabhavān vr̥ṣalaṃ yājayet, yatra 30 3, 3, 149| vr̥ṣalaṃ yājayet, yatra tatrabhavān vr̥ṣalaṃ yājayed r̥ddho 31 3, 3, 150| vr̥ṣalaṃ yājayet, yatra tatrabhavān vr̥ṣalaṃ yājayet, āścaryam