Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] sy 4 sya 98 syac 2 syad 31 syadah 1 syadantyavidhis 1 syadeso 1 | Frequency [« »] 31 luki 31 sici 31 siddha 31 syad 31 tatrabhavan 31 uttarapadasya 31 vasa | Jayaditya & Vamana Kasikavrtti IntraText - Concordances syad |
Ps, chap., par.
1 Ref | grahaṇād dvirvacanaṃ yathā syād iti /~hakāra-ādiṣv-akāra 2 1, 1, 45 | dha-kārasya dvirvacanaṃ na syād asmād vacanād bhavati /~ 3 1, 1, 45 | 6,4.64) ity ā-kāra-lopaḥ syād, asmād vacanān na bhavati /~ 4 1, 1, 45 | 66) iti yalope sthānivat syād asmād vacanān na bhavati /~ 5 1, 1, 45 | iti gha-kārasya cartvaṃ na syād, asmād vacanād bhavati /~ 6 2, 4, 8 | kṣudra-janturanasthiḥ syād atha vā kṣudra eva yaḥ /~ 7 5, 1, 16 | tad asya tad asmin syād iti || PS_5,1.16 ||~ _____ 8 5, 1, 16 | deśaḥ /~prāsādīyā bhūmiḥ /~syād iti sambhāvanāyāṃ liṅ, sambhāvane ' 9 5, 3, 77 | saṃprati vyavahitād api yathā syād iti vacanam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 10 6, 1, 68 | rāttu te na+eva lopaḥ syād dhalas tasmād vidhīyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11 6, 1, 125| eva prakr̥tibhāvo yathā syād, iko 'savarṇe śākalyasya 12 6, 1, 145| sevitaprasaṅgo 'sti tatra+eva syād agoṣpadam iti, yatra tvatyantāsambhava 13 6, 1, 164| ntodāttatvam eva yathā syād iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 14 6, 2, 37 | samāsāntodāttatvam eva yathā syād iti /~vatsajarat /~vatsaś 15 6, 2, 80 | bhavati tatra+eva yathā syād, iha mā bhūd gardabhoccārī, 16 6, 3, 46 | iti ced bahuvrīhāv api na syād mahābāhuḥ iti /~tadarthaṃ 17 6, 4, 14 | anyathā matupo grahaṇam na syād, upadeśe rūpanirgrahahetau 18 6, 4, 23 | sthānivadbhavāt nalopaḥ syād eva /~viśnānām, praśnānām 19 6, 4, 82 | saṃyogaviśeṣaṇam kim ? iha api syād unnyau, unnyaḥ iti /~gatikārakābhyām 20 6, 4, 153| luggrahaṇaṃ sarvalopo yathā syād, yakāramātrasya mā bhūt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 21 7, 1, 6 | sa yadi jhakārasya+eva syād adādeśo na syād ity ata 22 7, 1, 6 | jhakārasya+eva syād adādeśo na syād ity ata eva ayam ādeśasya 23 7, 1, 11 | sarvakaiḥ, viśvakaiḥ /~iha ca syād eva, ebhiḥ, amībhiḥ /~pratiṣedhakaraṇaṃ 24 7, 1, 62 | syāt, radhitā ity atra ca syād eva //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 25 7, 2, 5 | anavakāśatvāt /~yadi pūrvaṃ guṇaḥ syād iha ṇiśvigrahaṇam anarthakaṃ 26 7, 2, 80 | lopasya api bādhakaḥ syāt ? syād etad evaṃ yadi dīrghaḥ sārvadhātuke 27 7, 3, 44 | parataḥ āp iti itvam atra syād eva /~avidyamānaḥ sup yasmin 28 7, 3, 114| sarvanāmnaḥ syāḍ ḍhrasvaś ca || PS_7,3.114 ||~ _____ 29 7, 4, 46 | tānte doṣo dīrghatvaṃ syād dānte doṣo niṣṭhānatvam /~ 30 8, 3, 48 | uttarapadasthasya api ṣatvaṃ yathā syād iti /~paramasrpiḥphalam 31 8, 3, 61 | ity atra na syāt, iha ca syād eva sisikṣati iti /~ṣaṇi