Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] sidbhyah 2 sidddhau 1 siddh 1 siddha 31 siddhah 29 siddhaivanoh 1 siddhakaryam 2 | Frequency [« »] 31 kuru 31 luki 31 sici 31 siddha 31 syad 31 tatrabhavan 31 uttarapadasya | Jayaditya & Vamana Kasikavrtti IntraText - Concordances siddha |
Ps, chap., par.
1 1, 1, 7 | bahūnāṃ ca saṃyogasañjñā siddhā bhavati /~agniḥ iti ga-nau /~ 2 1, 4, 49 | karma-grahaṇāt sarvatra siddha bhavati /~karma-pradeśāḥ -- 3 2, 1, 41 | siddha-śuṣka-pakva-bandhaiś ca || 4 2, 1, 41 | saptamī iti vartate /~siddha śuṣka pakva bandha ity etaiḥ 5 2, 2, 9 | 2,2.9:~ pūrveṇa samāsaḥ siddha eva, tasya kartari ca (* 6 2, 3, 33 | tr̥tīyā tu karaṇe ity eva siddhā /~yadā tu dharma-mātraṃ 7 3, 2, 73 | 2.75) iti yajer api vic siddha eva ? yajer niyama-artham 8 3, 2, 77 | supi sthaḥ (*3,2.4) iti kaḥ siddha eva, anyebhyo 'pi dr̥śyate (* 9 3, 2, 146| vyābhāṣakaḥ /~asūyakaḥ /~ṇvulaiva siddha vuñ-vidhānaṃ jñāpana-arthaṃ, 10 3, 2, 177| kvip ca (*3,2.76) iti kvip siddha eva ? tācchīlikair bādhyate /~ 11 3, 3, 70 | artho bhavati /~graher ap siddha eva, latva-arthaṃ nipātanam /~ 12 3, 3, 123| halaś ca (*3,3.121) /~iti siddha eva ghañ ? udake pratiṣedha- 13 3, 3, 154| sambhāvane 'lam iti cet siddha-aprayoge || PS_3,3.154 ||~ _____ 14 3, 3, 154| paryāptamavitathaṃ bhavati /~siddha-aprayoge ity alamo viśeṣaṇam /~ 15 3, 3, 155| sambhāvane 'lam iti cet siddha-aprayoge iti sarvam anuvartate /~ 16 3, 4, 4 | pratyaya-vidhānād anuprayogaḥ siddha eva, yathāvidhy-arthaṃ tu 17 3, 4, 27 | anyathā-evaṃ-katham-itthaṃsu siddha-aprayogaś-cet || PS_3,4. 18 3, 4, 46 | pratyaya-vidhānād anuprayogaḥ siddha eva ? yathāvidhi iti niyama- 19 4, 1, 28 | tarhi idam ucyate, nanu siddhā eva ḍāp-pratiṣedhaṅīpaḥ ? 20 5, 1, 23 | vatvantasya saṅkhyātvāt kan siddha eva, tasya tvanena vā iḍ- 21 6, 2, 32 | saptamī siddha-śuṣka-pakva-bandheṣv akālāt || 22 6, 2, 32 | saptamyantaṃ pūrvapadaṃ siddha śuṣka pakva bandha ity eteṣu 23 6, 3, 13 | svaṅgād asvāṅgāc ca na-in-siddha-badhnātisu ca (*6,3.19) 24 6, 3, 19 | na-in-siddha-badhnātiṣu ca || PS_6,3. 25 6, 3, 19 | bhavati /~sthaṇdilavartī /~siddha - sāṅkāśyasiddhaḥ /~kāmpilyasiddhaḥ /~ 26 7, 2, 19 | 7,2.16) iti pratiṣedhaḥ siddha eva, śaser api udito vā (* 27 7, 2, 36 | sūtram /~snukramoruditvāt iṭ siddha eva /~prasnavitā /~prasnavitum /~ 28 7, 2, 50 | ity asya ktvāyāṃ vikalpaḥ siddha eva niṣṭhāyāṃ tu yasya vibhāṣā (* 29 8, 1, 12 | vrajati /~nitya ity eva siddha iti tatra+uktam /~ḍāci dve 30 8, 2, 3 | asiddho bhavati /~kiṃ tarhi ? siddha eva /~amunā /~mubhāvasya 31 8, 2, 55 | nipātyate /~utvamiḍabhāvaś ca siddha eva /~ktavatvantasya apy