Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sicav 1
sicca 2
siceh 1
sici 31
sicim 1
sicir 1
sico 11
Frequency    [«  »]
31 kartr
31 kuru
31 luki
31 sici
31 siddha
31 syad
31 tatrabhavan
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

sici

   Ps, chap., par.
1 1, 1, 1 | mālīyaḥ /~vr̥ddhi-pradeśāḥ -- sici vr̥ddhiḥ parasmaipadeṣu (* 2 1, 2, 11 | bhitsīṣṭa, bhutsīṣṭa /~sici khalvapi--abhitta, abuddha /~ 3 1, 4, 99 | parasmaipada-pradeśāḥ - sici vr̥ddhiḥ prasmaipadeṣu (* 4 3, 1, 53 | lipi-sici-hvaś ca || PS_3,1.53 ||~ _____ 5 3, 1, 54 | vibhaṣā ārabhyate /~lipi-sici-hva ātmanepadeṣu parataḥ 6 3, 4, 110| niyamasya /~śrūyamāne hi sici bhavaty eva, akārṣuḥ, ahārṣuḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 6, 1, 58 | asrākṣīt /~adrākṣīt /~sici vr̥ddhiḥ ami kr̥te bhavati, 8 6, 4, 62 | adarśiṣyata, adrakṣyata /~sici ajantānām - acāyiṣātām, 9 7, 2, 1 | sici vr̥ddhiḥ parasmaipadeṣu || 10 7, 2, 1 | 7,2.1:~ parasmaipadapare sici parataḥ igantasya aṅgasya 11 7, 2, 3 | sthāne vr̥ddhir bhavati sici parasmaipade parataḥ /~avādīt /~ 12 7, 2, 3 | ajviśeṣyate, aṅgasya acaḥ sici parataḥ vr̥ddhir bhavati /~ 13 7, 2, 3 | udavoḍham ity atra vaheḥ sici ḍhatvasalopādīnām pūrvatra 14 7, 2, 4 | START JKv_7,2.4:~ iḍhādau sici halanatasya aṅgasya vr̥ddhir 15 7, 2, 4 | guṇam vacanārambhasāmarthyāt sici vr̥ddhir bādhate ity uktam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 16 7, 2, 5 | eteṣām, editāṃ ca iḍādau sici parasmaipade parato vr̥ddhir 17 7, 2, 5 | pratiṣedhaḥ /~jāgr̥ṇiśvīnāṃ tu sici vr̥ddhiḥ prāptā, ca neṭi (* 18 7, 2, 5 | atra pūrvaṃ guṇo bhavati, sici vr̥ddher anavakāśatvāt /~ 19 7, 2, 5 | iti vr̥ddhiṃ bādhate tathā sici vr̥ddhim api bādhiṣyate ? 20 7, 2, 6 | JKv_7,2.6:~ ūrṇoter iḍādau sici parasmaipadapare parato 21 7, 2, 7 | aṅgasya laghor akārasya iḍādau sici parasmaipadapare parato 22 7, 2, 40 | sici ca parasmaipadeṣu || PS_ 23 7, 2, 40 | 2.40:~ parasmaipadapare sici vr̥̄ta uttarasya iṭo dīrghaḥ 24 7, 2, 42 | JKv_7,2.42:~ vr̥̄to liṅi sici ca ātmanepadapare iḍāgamo 25 7, 2, 42 | āstariṣīṣṭa, āstīrṣīṣṭa /~sici khalv api - avr̥ta, avariṣṭa, 26 7, 2, 57 | se 'sici kr̥ta-cr̥ta-cchr̥da-tr̥da- 27 7, 2, 71 | ajñeḥ sici || PS_7,2.71 ||~ _____START 28 7, 2, 71 | START JKv_7,2.71:~ añjeḥ sici iḍāgamo bhavati /~āñjīt, 29 7, 2, 71 | āñjīt, āñjīṣṭām, āñjiṣuḥ /~sici iti kim ? aṅktā añjitā /~ 30 7, 2, 72 | stu su dhūñ ity etebhyaḥ sici parasamipade parata iḍāgamo 31 7, 2, 73 | sagāgamo bhavati parasmaipade sici, iḍāgamaś ca /~yam ayaṃsīt,


IntraText® (V89) Copyright 1996-2007 EuloTech SRL