Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
lukau 3
lukav 1
luke 1
luki 31
lukkhau 2
luko 2
lukoh 1
Frequency    [«  »]
31 karmany
31 kartr
31 kuru
31 luki
31 sici
31 siddha
31 syad
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

luki

   Ps, chap., par.
1 1, 1, 4 | ci ca (*2,4.74) iti yaṅo luki kr̥te tam eva acam āśritya 2 1, 1, 45 | pradeśāḥ - luk-taddhita-luki (*1,2.49), juhoty-ādibhyaḥ 3 1, 2, 49 | luk taddhita-luki || PS_1,2.49 ||~ _____START 4 1, 2, 49 | lug vidhīyate /~taddhita-luki sati strī-pratyayasya upasrjanasya 5 1, 2, 49 | gārgyāḥ kulaṃ gārgī-kulam /~luki iti kim ? gārgītvam /~upasarjanasya 6 1, 2, 50 | START JKv_1,2.50:~ pūrveṇa luki prāpte ikāro vidhīyate /~ 7 1, 2, 50 | vidhīyate /~goṇyās-taddhita-luki sati ikāra-ādeśo bhavati /~ 8 1, 2, 51 | puṇḍrāḥ /~lupi iti kim ? luki bhūt /~ [#45]~ lavaṇaḥ 9 2, 4, 59 | iñaḥ prācām (*2,4.60) iti luki siddhe 'prāg-arthaḥ pāṭhaḥ /~ 10 2, 4, 70 | gotre 'lug-aci (*4,1.89) iti luki pratiṣiddhe āgastīyāḥ chatrāḥ 11 2, 4, 75 | uttarasya śapaḥ ślur bhavati /~luki prakr̥te ślu-vidhānāṃ dvirvacana- 12 3, 4, 110| ābhyāmānantaryam ? sico luki kr̥te pratyayalakṣaṇena 13 4, 1, 23 | pramāṇe lo dvigor nityam iti luki kr̥te, dvikāṇḍā kṣetra-bhaktiḥ /~ 14 4, 1, 89 | lug-aṇ-iñoḥ (*2,4.58) iti luki rūpam /~ekavacana-dvivacana- 15 4, 1, 91 | eva /~pūrvasūtreṇa nitye luki prāpte vikalpa ucyate /~ 16 4, 1, 109| yapratyayasya luk bhavati /~luki kr̥te śārṅgaravādipāṭhān 17 4, 3, 34 | rohiṇī /~strīpartyayasya luki kr̥te gaurāditvāt ṅīṣ /~ 18 4, 3, 167| pratyayasya lub bhavati /~luki prāpte lupo vidhāne yuktavadbhāve 19 4, 4, 125| vigr̥hya yati vihite mator luki kr̥te, varcasyā upadadhāti, 20 4, 4, 126| vidhīyate, tatra matupo luki kr̥te inaṇyanapatye (*6, 21 5, 1, 29 | vibhāṣā lug bhavati /~pūrveṇa luki nitya prāpte vikalpyate /~ 22 5, 3, 30 | diśi vasati /~luk taddhita-luki (*1,2.49) iti stripratyayo ' 23 5, 4, 92 | gor ataddhita-luki || PS_5,4.92 ||~ _____START 24 6, 1, 34 | bahulaṃ chandasi iti śapo luki kr̥te samprasāraṇamuvaṅādeśaś 25 6, 3, 2 | kr̥te prātipadikatvāt supo luki prāpte pratiṣedhaḥ kriyate /~ 26 6, 3, 42 | tadrājapratyayasya striyamataśca iti luki kr̥te iḍabiḍvr̥ndārikā iti 27 7, 1, 96 | rathaiḥ iti strīśabdasya luki kr̥te na sidhyati, tatra 28 7, 3, 89 | uto vr̥ddhir luki hali || PS_7,3.89 ||~ _____ 29 7, 3, 89 | aṅgasya vr̥ddhir bhavati luki sati halādau piti sārvadhātuke /~ 30 7, 3, 89 | kim ? eti /~eṣi /~emi /~luki iti kim ? sunoti /~sunoṣi /~ 31 7, 4, 91 | rug-rikau ca luki || PS_7,4.91 ||~ _____START


IntraText® (V89) Copyright 1996-2007 EuloTech SRL