Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] kurda 1 kurmah 1 kurornyasya 1 kuru 31 kuru3 1 kurubhyah 1 kurubhyas 3 | Frequency [« »] 31 jatah 31 karmany 31 kartr 31 kuru 31 luki 31 sici 31 siddha | Jayaditya & Vamana Kasikavrtti IntraText - Concordances kuru |
Ps, chap., par.
1 2, 4, 58 | kṣatriyagotrasya tatra grahaṇam, kuru-n-ādibhyo ṇyaḥ (*4,1.172) 2 3, 1, 41 | kurutāt, vidāṅ kurutām, vidāṅ kuru, vidāṅ kurutam ity ādi //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3 4, 1, 86 | gr̥hyate sattvantu iti /~kuru /~pañcāla /~indrāvasāna /~ 4 4, 1, 151| bahulam iti nivr̥ttam /~kuru ity evam ādibhyaḥ śabdebhyo ' 5 4, 1, 151| kurunādibhyo ṇyaḥ (*4,1.172) /~iti kuru-śabdād aparo ṇyapratyayo 6 4, 1, 151| atideśikamādyudāttatvam /~kuru /~garga /~maṅguṣa /~ajamāraka /~ 7 4, 1, 154| nīla /~amitra /~gaukakṣya /~kuru /~devaratha /~taitila /~ 8 4, 1, 172| kuru-nādibhyo ṇyaḥ || PS_4,1. 9 4, 1, 176| JKv_4,1.176:~ avanti-kunti-kuru-śabdebhya utpannasya tadrājasya 10 4, 2, 130| vibhāṣā kuru-yugandharābhyām || PS_4, 11 4, 2, 130| START JKv_4,2.130:~ kuru yugandhara ity etābhyāṃ 12 4, 2, 130| prāpte vikalpa ucyate /~kuru-śabdaḥ kacchādiṣv api paṭhyate, 13 4, 2, 130| vibhāṣa /~manuṣyatatsthayoḥ tu kuru-śabdān nitya eva vuñ pratyayo 14 4, 2, 133| kamboja /~kaśmīra /~sālva /~kuru /~raṅku /~aṇu /~khaṇḍa /~ 15 5, 3, 43 | bhavati /~ekaṃ rāśiṃ pañcadhā kuru /~aṣṭadhā kuru /~anekam 16 5, 3, 43 | pañcadhā kuru /~aṣṭadhā kuru /~anekam ekadhā kuru //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 17 5, 3, 43 | aṣṭadhā kuru /~anekam ekadhā kuru //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18 5, 3, 44 | anyatarasyām /~ekadhā rāśiṃ kuru, aikadhyaṃ kuru /~ekadhā 19 5, 3, 44 | ekadhā rāśiṃ kuru, aikadhyaṃ kuru /~ekadhā bhuṅkte, aikadhyaṃ 20 5, 4, 49 | ity arthaḥ /~pravāhikātaḥ kuru /~kāsataḥ kuru /~chardikātaḥ 21 5, 4, 49 | pravāhikātaḥ kuru /~kāsataḥ kuru /~chardikātaḥ kuru /~pratīkāramasyāḥ 22 5, 4, 49 | kāsataḥ kuru /~chardikātaḥ kuru /~pratīkāramasyāḥ kuru ity 23 5, 4, 49 | chardikātaḥ kuru /~pratīkāramasyāḥ kuru ity arthaḥ /~apanayane iti 24 5, 4, 49 | pravāhikāyāḥ prakopanaṃ kuru //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 25 6, 3, 109| ṣṭutvam /~ṣoḍhā, ṣaḍdhā kuru /~bahuvacananirdeśo nānādhikaraṇavācino 26 6, 4, 12 | suṭītyaviśeṣe śau niyamaṃ kuru vāpyasamīkṣya /~dīrghavidherupadhāniyamānme 27 6, 4, 106| bhavati /~cinu /~sunu /~kuru /~utaḥ iti kim ? lunīhi /~ 28 6, 4, 110| sārvadhātuke yathā syāt, kuru /~taparakaraṇaṃ laghūpadhasya 29 8, 1, 33 | nānudāttaṃ bhavati /~aṅga kuru /~aṅga paca /~aṅga paṭha /~ 30 8, 1, 34 | nānudāttaṃ bhavati /~sa hi kuru /~sa hi paca /~sa hi paṭha /~ 31 8, 1, 54 | sopasargam ity eva, hanta kuru /~nipātair yadyadihanta