Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] jatadisu 1 jatadisv 1 jataghatakalah 2 jatah 31 jatalah 1 jatam 4 jatani 1 | Frequency [« »] 31 devah 31 drastavyah 31 etasmad 31 jatah 31 karmany 31 kartr 31 kuru | Jayaditya & Vamana Kasikavrtti IntraText - Concordances jatah |
Ps, chap., par.
1 3, 2, 5 | āste /~śoka-apanudaḥ putro jātaḥ /~ālasya sukhāharaṇayoḥ 2 3, 2, 97 | pratyayo bhavati /~upasare jātaḥ upasarajaḥ /~mandurajaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 3 3, 2, 98 | ajātau iti kim ? hastino jātaḥ /~aśvājātaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 4 3, 3, 10 | kim ? bhikṣiṣya ity asya jaṭāḥ /~kriya-arthāyām iti kim ? 5 3, 4, 59 | bhavataḥ /~brāhmaṇa, putraste jātaḥ /~kiṃ tarhi vr̥ṣala, nīcaiḥ 6 3, 4, 59 | uccaiḥ kr̥tvācaṣṭe putraste jātaḥ iti /~ktvā-grahaṇaṃ kim, 7 4, 1, 78 | gotre iti kim ? tatra jātāḥ (*4,3.25) - āhicchatrī /~ 8 4, 2, 8 | vaktavyam /~śatabhiṣaji jātaḥ /~śātabhiṣajaḥ, śātabhiṣaḥ /~ 9 4, 2, 131| janapadavuño 'pavādaḥ /~madresu jātaḥ madrakaḥ /~vr̥jikaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 10 4, 2, 132| kopadhād aṇi siddham /~r̥ṣikeṣu jātaḥ ārṣikaḥ /~māhiṣikaḥ /~aṇ- 11 4, 2, 132| api yathā syāt, ikṣvākuṣu jātaḥ aikṣvākaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12 4, 3, 11 | vraihipalālikam /~tatra jātaḥ (*4,3.25) iti prāgataḥ kālādhikāraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 13 4, 3, 25 | tatra jātaḥ || PS_4,3.25 ||~ _____START 14 4, 3, 25 | tatra iti saptamīsamarthāt jātaḥ ity etasminn arthe yathāvihitaṃ 15 4, 3, 25 | pratyayo bhavati /~srughne jātaḥ straughnaḥ /~māthuraḥ /~ 16 4, 3, 26 | śabdāt saptamīsamarthāj jātaḥ ity etasminn arthe ṭhap 17 4, 3, 26 | pakāraḥ svarārthaḥ /~prāvr̥ṣi jātaḥ prāvr̥ṣikaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18 4, 3, 27 | chabdāt saptamī-samarthāj jātaḥ ity etasminn arthe vuñ pratyayo 19 4, 3, 28 | vun pratyayo bhavati tatra jātaḥ (*4,3.25) ity etasmin viṣaye 20 4, 3, 29 | pratyayo bhavati, tatra jātaḥ ity etasmin viṣaye 'ṇo ' 21 4, 3, 29 | ayam ādeśaḥ bhavati /~pathi jātaḥ panthakaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 22 4, 3, 30 | pratyayo bhavati vā tatra jātaḥ ity etasmin viṣaye /~sandivelady- 23 4, 3, 31 | akāraḥ pratyayo bhavati tatra jātaḥ (*4,3.25) ity etasmin viṣaye /~ 24 4, 3, 33 | pratyayau bhavataḥ tatra jātaḥ (*4,3.25) it yetasmin viṣaye /~ 25 4, 3, 34 | iti bhavati /~śraviṣṭhāsu jātaḥ śraviṣṭhaḥ /~phalgunaḥ /~ 26 4, 3, 35 | pratyayasya lug bhavati /~gosthāne jātaḥ gosthānaḥ /~aśvasthānaḥ /~ 27 4, 3, 36 | vā bhavati /~vatsaśālāyāṃ jātaḥ vatsaśālaḥ, vātsaśālaḥ /~ 28 4, 3, 53 | gr̥hyate, na janma, tatra jātaḥ (*4,3.25) iti gatārthatvāt /~ 29 5, 4, 141| śobhanā dantāḥ asya samastāḥ jātāḥ sudan kumāraḥ /~vayasi iti 30 6, 4, 42 | ākāra ādeśo bhavati /~jan - jātaḥ /~jātavān /~jātiḥ /~san - 31 7, 3, 18 | iti lup /~proṣṭhapadāsu jātaḥ, r̥tunakṣatrebhyo 'ṇ ity