Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
etasam 2
etasiminn 1
etasmac 2
etasmad 31
etasman 2
etasmat 15
etasmims 2
Frequency    [«  »]
31 cha
31 devah
31 drastavyah
31 etasmad
31 jatah
31 karmany
31 kartr
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

etasmad

   Ps, chap., par.
1 1, 3, 21 | 1,3.21:~ krīḍr̥ vihāre, etasmād anu sam pari ity evaṃ pūrvād 2 1, 4, 56 | 97) iti vakṣyati /~prāg etasmād avadheryānita ūrdhvam anukramiṣyāmaḥ, 3 3, 1, 123| dhvaryaḥ /~khaneryat /~khanyā /~etasmād eva ṇyat /~khānyaḥ /~devaśabde 4 3, 2, 7 | ārambhaḥ /~saṃpūrvāt khyā ity etasmād dhātoḥ karmaṇy-upapade kapratyayo 5 3, 2, 77 | iti ca vartate /~sthā ity etasmād dhātoḥ supi upapade kapratyayo 6 3, 3, 29 | unnyor upapadayoḥ gr̥̄ ity etasmād dhātoḥ ghañ pratyayo bhavati /~ 7 3, 3, 30 | unnyoḥ iti vartate /~kr̥̄ ity etasmād dhātor unnyoḥ upapadayoḥ 8 3, 3, 48 | ni-śabde upapade vr̥ ity etasmād dhātoḥ dhānya-viśeṣe 'bhidheye 9 4, 4, 75 | 1.5) iti vakṣyati /~prāg etasmād dhitasaṃśabdanād yānita 10 4, 4, 77 | vahati ity eva /~dhur ity etasmād dvitīyāsamarthād vahati 11 5, 1, 18 | 115) iti vakṣyati /~prāg etasmād vatisaṃ-śabdanād yānita 12 5, 1, 19 | 5,1.63) iti vakṣyati /~ā etasmād arhasaṃśabdanād yān ita 13 5, 3, 1 | 27) iti vakṣyati /~prāg etasmād dikṣaṃ śabdanād yān ita 14 5, 3, 70 | 96) iti vakṣyati /~prāk etasmād iva saṃśabdanād yānita ūrdhvam 15 6, 1, 14 | ity evaṃ bahuvrīhau kr̥te etasmād eva upasaṅkhyānāt pakṣe 16 6, 2, 18 | senāśabda ādyudāttaḥ /~nr̥̄ naye etasmād r̥dorap (*3,3.57) iti appratyayānta 17 6, 2, 93 | uttarapadādiḥ (*6,2.111) ity etasmād ayam adhikāro veditavyaḥ //~ 18 6, 2, 145| START JKv_6,2.145:~ su ity etasmād upamānāc ca paraṃ ktāntam 19 6, 4, 46 | lyapi (*6,4.69) iti prāg etasmād yad ita ūrdhvam anukramiṣyāmaḥ 20 6, 4, 101| START JKv_6,4.101:~ hu ity etasmād jhalantebhyas ca+uttarasya 21 7, 1, 36 | 7,1.36:~ vida jñāne ity etasmād dhātor uttarasya śatuḥ vasurādeśaḥ 22 7, 2, 25 | tasya bhāvaḥ āvidūryam /~etasmād eva nipātanāt na nañpūrvāt 23 7, 2, 44 | etayor bhavati /~svarater etasmād vikalpāt r̥ddhanoḥ sye (* 24 7, 3, 93 | START JKv_7,3.93:~ vrū ity etasmād uttarasya halādeḥ pitaḥ 25 8, 2, 8 | he rājan /~he takṣan /~etasmād eva nalopapratiṣedhavacanāt 26 8, 2, 55 | iti ñiphalā viśaraṇe ity etasmād dhātor uttarasya niṣṭhātakārasya 27 8, 2, 56 | hrīṇaḥ, grītaḥ /~hrī ity etasmād aprāptaṃ natvam, itareṣāṃ 28 8, 2, 60 | 2.60:~ r̥ṇam iti ity etasmād dhātor uttarasya niṣṭhātakārasya 29 8, 2, 60 | adhamaḥ r̥ṇe adhamarṇaḥ, etasmād eva nipātanāt saptamyantena 30 8, 3, 94 | nipātyate /~vipūrvāt str̥ ity etasmād dhātoḥ chandonāmni ca (* 31 8, 3, 95 | gośabdād ahalantād api etasmād eva nipātanāt saptamyā alug


IntraText® (V89) Copyright 1996-2007 EuloTech SRL