Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] drasta 4 drastari 2 drastavya 4 drastavyah 31 drastavyam 33 drastavyau 1 drastum 3 | Frequency [« »] 31 bho 31 cha 31 devah 31 drastavyah 31 etasmad 31 jatah 31 karmany | Jayaditya & Vamana Kasikavrtti IntraText - Concordances drastavyah |
Ps, chap., par.
1 2, 1, 72 | tatpuruṣo mayūra-vyaṃsaka-ādiṣu draṣṭavyaḥ //~iti śrījayādityaviracitāyām 2 2, 2, 37 | gaḍukaṇṭhaprabhr̥taya iha+eva draṣṭavyāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3 3, 4, 14 | tumarthādanyatra kārake vidhir draṣtavyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 4, 1, 36 | yogāḥ puṃyoga-prakarane draṣṭavyāḥ /~yayā hi pūtāḥ kratavaḥ 5 4, 1, 79 | yājñādattyā iti , te krauḍyādiṣu draṣṭavyāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 4, 3, 88 | śiśukrandādayo 'pi tatra+eva draṣṭavyāḥ /~prapañca-artham eṣāṃ grahaṇam /~ 7 5, 1, 59 | evaṃ jātiyakāḥ tadvad eva draṣṭavyāḥ /~udāharaṇamātram etad iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 8 5, 1, 131| brāhmaṇādiṣu kaviśabdo draṣtavyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 5, 2, 5 | tatra ayam asamarthasamāso draṣṭavyaḥ /~sarvaś carmaṇā kr̥taḥ 10 6, 1, 36 | avivakṣitatvād upasaṃgraho draṣṭavyaḥ /~āśīḥ, āśīrtaḥ iti /~tasya+ 11 6, 1, 157| suṭ pāraskaraprabhr̥tiṣu draṣṭavyaḥ /~prāyaścittam /~prāyaścittiḥ /~ 12 6, 2, 6 | mayūravyaṃsakādir vā eṣa draṣṭavyaḥ /~gamanaṃ hi kāraṇavikalatayā 13 6, 2, 22 | samāsaḥ, mayūravyaṃsakādirvā draṣṭavyaḥ /~darśanīyapūrvaḥ /~sukumārapūrvaḥ /~ 14 6, 2, 29 | iti kr̥tāṇpratyayalopā draṣṭavyāḥ /~igantādiṣu iti kim ? pañcabhir 15 6, 2, 42 | sa sarvo dāsībhārādisu draṣṭavyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 16 6, 2, 147| ākr̥tigaṇaś ca pravr̥ddhādir draṣtavyaḥ /~tena punarutsyūtaṃ vāso 17 6, 2, 176| bahvadhyāyaḥ /~guṇādir ākr̥tigaṇo draṣṭavyaḥ /~avayavāḥ iti kim ? bahuguṇo 18 6, 3, 99 | anyadīyaḥ /~gahādiṣv anyaśabdo draṣṭavyaḥ /~aṣaṣṭhyatr̥tīyāsthasya 19 7, 1, 1 | tu chāndasatvāt varṇalopo draṣṭavyaḥ /~yuvoś ced dvitvanirdeśo 20 8, 1, 16 | adhikr̥tasya ṣaṣṭhyarthavyavasthā draṣṭavyāḥ kvacit sthānaṣaṣṭhī, kvacidavayavaṣaṣṭhī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 21 8, 2, 9 | akr̥tavattvo matub yavādiṣu draṣṭavyaḥ /~yasya sati nimitte matupo 22 8, 2, 9 | na dr̥śyate sa yavādiṣu draṣṭavyaḥ iha nr̥mataḥ idaṃ nārmatam 23 8, 2, 18 | kr̥paṇakr̥pīṭakrapūrādayo 'pi kraper eva draṣṭavyāḥ /~uṇādayo bahulam (*3,3. 24 8, 3, 1 | bho ity evam ādayo nipātā draṣṭavyāḥ /~asambuddhau api dvivacanabahuvacanayor 25 8, 3, 3 | adhīyate sa cchāndaso vyatyayo draṣṭavyaḥ /~ātaḥ iti kim ? ye vā vanaspatīṃranu /~ 26 8, 3, 12 | bhojayati /~asya kaskadiṣu pāṭho draṣṭavyaḥ /~tena kupvoḥ ẖkaḫpau ca (* 27 8, 3, 46 | śunaskarṇaḥ ity ayaṃ tu kaskādiṣu draṣṭavyaḥ /~ataḥ iti kim ? goḥkāraḥ /~ 28 8, 3, 46 | bhāskaraḥ ity ayaṃ tu kaskādiṣu draṣtavyaḥ /~anavyayasya iti kim ? 29 8, 3, 48 | avihitalakṣaṇa upacāraḥ kaskādiṣu draṣṭavyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 30 8, 3, 98 | avihitalakṣaṇo mūrdhanyaḥ suṣāmādiṣu draṣṭavyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 31 8, 4, 39 | ṇatvapratiṣedhaḥ kṣubhnādiṣu draṣṭavyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~