Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] devagramah 1 devagrrhasyadheyavisesasambandhena 1 devagrrhe 1 devah 31 devahu 1 devahutih 1 devahuya 1 | Frequency [« »] 31 aho 31 bho 31 cha 31 devah 31 drastavyah 31 etasmad 31 jatah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances devah |
Ps, chap., par.
1 1, 4, 88 | apa trigartebhyo vr̥ṣṭo devaḥ /~pari pari trigartebhyo 2 1, 4, 88 | pari trigartebhyo vr̥ṣṭo devaḥ /~varjane iti kim ? odanaṃ 3 1, 4, 89 | ā pāṭaliputrād vr̥ṣṭo devaḥ /~ā kumāraṃ yaśaḥ pāṇineḥ /~ 4 2, 1, 12 | 12:~ apatrigartaṃ vr̥ṣto devaḥ, apa trigartebhyaḥ //~apa- 5 2, 1, 12 | bhavati /~apatrigartaṃ vr̥ṣṭo devaḥ, apa trigartebhyaḥ /~paritrigartam, 6 2, 1, 13 | bhavati /~āpāṭaliputraṃ vr̥ṣṭo devaḥ, ā pāṭaliputrāt /~abhividhau - 7 2, 3, 10 | apa trigartebhyo vr̥ṣṭo devaḥ /~ā pāṭaliputrād vr̥ṣṭo 8 2, 3, 10 | ā pāṭaliputrād vr̥ṣṭo devaḥ /~pari trigartebhyo vr̥ṣto 9 2, 3, 10 | pari trigartebhyo vr̥ṣto devaḥ /~apena sāhacaryāt parervarjana- 10 2, 4, 73 | ca bhavati - trādhvaṃ no devāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11 3, 1, 138| vaktavyam /~nilimpā nāma devāḥ /~gavādiṣu vindeḥ sañjñāyām /~ 12 3, 2, 8 | bāhmaṇī surāpī bhavati naināṃ devāḥ patilokaṃ nayanti /~yā brahmaṇī 13 3, 2, 8 | brahmaṇī surāpā bhavati naināṃ devāḥ patilokaṃ nayanti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 14 3, 4, 32 | gamyate /~goṣpadapūraṃ vr̥ṣṭo devaḥ, goṣpadapraṃ vr̥ṣṭo devaḥ /~ 15 3, 4, 32 | devaḥ, goṣpadapraṃ vr̥ṣṭo devaḥ /~sītāpūraṃ vr̥ṣṭo devaḥ, 16 3, 4, 32 | devaḥ /~sītāpūraṃ vr̥ṣṭo devaḥ, sītāpraṃ vr̥ṣṭo devaḥ /~ 17 3, 4, 32 | vr̥ṣṭo devaḥ, sītāpraṃ vr̥ṣṭo devaḥ /~asya grahaṇaṃ kimartham /~ 18 3, 4, 32 | mūṣikābilapūraṃ vr̥ṣṭo devaḥ, mūṣikābilapram //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 19 3, 4, 33 | gamyamāne /~celaknopaṃ vr̥ṣṭo devaḥ /~vastraknopam /~vasanaknopam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 20 5, 4, 116| neturupasaṅkhyānam /~vr̥haspatinetrā devāḥ /~somanetrāḥ /~māsād bhr̥tipratyayapūrvapadāṭ 21 6, 1, 145| kṣetram /~goṣpadapūraṃ vr̥ṣṭo devaḥ /~na atra goṣpadaṃ svārthapratipādanārtham 22 6, 1, 205| pratyayasvarāpavādaḥ /~niṣṭhā iti kim ? devaḥ /~bhīmaḥ /~dvyac iti kim ? 23 6, 2, 33 | bhavanti /~paritrigartaṃ vr̥ṣṭo devaḥ /~parisauvīram /~parisārvaseni /~ 24 6, 2, 33 | apa - apatrigartaṃ vr̥ṣṭo devaḥ /~apasauvīram /~apasārvaseni /~ 25 6, 2, 106| bahuvrīhau iti kim ? viśve ca te devāḥ viśvadevāḥ /~sañjñāyām iti 26 7, 3, 1 | śiṃśapāsthale bhavāḥ śāṃśapāsthalāḥ devāḥ /~pūrvaśiṃśapā nāma prācāṃ 27 8, 1, 5 | pari trigartebhyo vr̥ṣṭo devaḥ /~pari pari sauvīrebhyaḥ /~ 28 8, 1, 5 | pari trigartebhyo vr̥ṣṭo devaḥ, pari trigartebhyaḥ /~samāse 29 8, 1, 5 | bhavati, paritrigartaṃ vr̥ṣṭo devaḥ iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 30 8, 1, 74 | avidyamānavad bhavati /~devāḥ śaraṇyāḥ, devāḥ śaraṇyāḥ /~ 31 8, 1, 74 | bhavati /~devāḥ śaraṇyāḥ, devāḥ śaraṇyāḥ /~brāhamaṇā vaiyākaraṇāḥ,