Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
cettattathayutam 1
ceyam 6
ch 1
cha 31
chaatrah 1
chaatrena 1
chabda 9
Frequency    [«  »]
31 144
31 aho
31 bho
31 cha
31 devah
31 drastavyah
31 etasmad
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

cha

   Ps, chap., par.
1 1, 1, 45 | anunāsike ca (*6,4.19) iti cha-kārasya śa-kāraḥ paranimittakas 2 2, 4, 78 | vibhāṣā ghrā-dheṭ-śāc-chā-saḥ || PS_2,4.78 ||~ _____ 3 2, 4, 78 | JKv_2,4.78:~ ghrā gheṭ śā chā ity etebhya uttarasya 4 3, 1, 49 | sicpakṣe vibhāṣā ghrā-dheṭ-śāc-chā-saḥ (*2,4.78) iti luk /~ 5 4, 1, 90 | tasya apatyaṃ yuvā, pheś cha ca (*4,1.149) iti chaḥ, 6 4, 1, 149| pheś cha ca || PS_4,1.149 ||~ _____ 7 4, 2, 28 | cha ca || PS_4,2.28 ||~ _____ 8 4, 2, 28 | apāṃnaptr̥ ity etābhyāṃ cha-kāraḥ pratyayo bhavati 9 4, 2, 32 | agnīṣoma-vāstoṣpati-gr̥hamedhāc cha ca || PS_4,2.32 ||~ _____ 10 4, 2, 48 | etyābhyāṃ yathāsaṅkhyaṃ yañ cha ity etau pratyayau bhavato ' 11 4, 2, 84 | 84:~ śarkarā-śabdāt ṭhak cha ity etau pratyayau bhavataś 12 4, 3, 88 | pi na vaktavyaḥ, tataś cha-pratyayasya adarśanāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 13 4, 3, 131| tataḥ pūrveṇa vuñi prāpte cha-vidhāna-arthaṃ vacanam /~ 14 4, 4, 14 | āyudhac cha ca || PS_4,4.14 ||~ _____ 15 4, 4, 14 | JKv_4,4.14:~ āyudha-śabdāt cha pratyayo bhavati, cakārāṭ 16 5, 1, 1 | ita ūrdhvam anukramiṣyāmaḥ cha-pratyayasteṣv adhikr̥to 17 5, 1, 7 | iti vākyam eva bhavati /~cha-pratyayo 'pi na bhavati, 18 5, 1, 9 | ṣaṣṭhī-samāsād bahuvrīheś ca cha eva bhavati /~viśvajanāya 19 5, 1, 9 | tatpuruṣād eva /~bahuvrīhes tu cha eva bhavati /~mahājanīyam /~ 20 5, 1, 9 | kevalebhyo mātrādibhyaḥ cha eva bhavati /~mātrīyam /~ 21 5, 1, 40 | putrāc cha ca || PS_5,1.40 ||~ _____ 22 5, 1, 69 | kaḍaṅkaradakṣiṇāc cha ca || PS_5,1.69 ||~ _____ 23 5, 2, 17 | abhyamitrāc cha ca || PS_5,2.17 ||~ _____ 24 5, 4, 9 | jātyantāc cha bandhuni || PS_5,4.9 ||~ _____ 25 6, 3, 99 | āsthita utsuka ūti kāraka rāga cha ity eteṣu parataḥ /~anyā 26 6, 4, 19 | START JKv_6,4.19:~ cha ity etasya satukkasya, vakārasya 27 7, 1, 2 | ey-īn-īy-iyaḥ pha-ḍha-kha-cha-ghāṃ pratyayāadīnām || PS_ 28 7, 1, 2 | yathāsaṅkhyaṃ pha ḍha kha cha gha ity eteṣā pratyayādīnām /~ 29 7, 3, 37 | parataḥ /~śā - niśāyayati /~chā - avacchāyayati /~ - avasāyayati /~ 30 7, 4, 41 | START JKv_7,4.41:~ śā chā ity etayoḥ anyatarasyām 31 7, 4, 41 | niśitavān, niśātavān /~chā - avacchitam, avacchātam /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL