Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
bhlese 1
bhlesire 1
bhnyate 1
bho 31
bho3h 1
bho3i 1
bho3yindram 1
Frequency    [«  »]
31 132
31 144
31 aho
31 bho
31 cha
31 devah
31 drastavyah
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

bho

   Ps, chap., par.
1 Ref | grahaṇaṃ bhavati ṣaḍbhiḥ /~bho-bhago-agho-apūrvasya yo ' 2 1, 2, 33 | rodhānam ekaśrutiḥ /~āgaccha bho māṇavaka devadatta3 /~dūrāt 3 1, 2, 33 | dūrāt iti kim ? āgaccha bho māṇavaka devadatta //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 3, 3, 161| sampraśne - kiṃ nu khalu bho vyākaranam adhīyīya /~prārthane - 5 3, 3, 162| sampraśne - kiṃ nu khalu bho vyākranam adhyayai /~prārthane - 6 6, 1, 113| vr̥kṣo 'tra /~plakṣo 'tra /~bho-bhago-agho-apūrvasya yo ' 7 8, 1, 55 | pacasi devadatta 3 /~ām bho devadatta 3 /~bho ity āmantritāntam 8 8, 1, 55 | 3 /~ām bho devadatta 3 /~bho ity āmantritāntam api, nāmantrite 9 8, 1, 72 | ekāntaramāmantritamanantike (*8,1.55) iti, ām bho pacasi devadatta ity atra 10 8, 2, 83 | abhivādaye devadatto 'ham, bho āyuṣmānedhi devadatta3 /~ 11 8, 2, 83 | abhivādaye devadatto 'ham, bho āyuṣmānedhi devadatta3 /~ 12 8, 2, 83 | abhivādaye tuṣajako 'han, bho ayuṣmān edhi tuṣajaka /~ 13 8, 2, 83 | abhivādaye gārgyaham, bho āyuṣmatī bhava gārgi /~asūyake ' 14 8, 2, 83 | devadatta āyuṣmān edhi iti /~bho rājanyaviśāḥ veti vaktavyam /~ 15 8, 2, 83 | rājanyaviśāḥ veti vaktavyam /~bho abhivādaye devadatto 'ham, 16 8, 2, 84 | śabdena sambodhanam /~āgaccha bho māṇavaka devadatta3 /~āgaccha 17 8, 2, 84 | māṇavaka devadatta3 /~āgaccha bho māṇavaka yajñadatta3 /~dūraṃ 18 8, 2, 84 | dūrāt iti kim ? āgaccha bho māṇavaka devadatta /~dūrādāhvāne 19 8, 2, 107| ghātayiṣyāmi tvā /~āgaccha bho māṇavaka viṣṇubhūte /~parigaṇane 20 8, 3, 1 | nipātanavijñānād siddham /~atha bho ity evam ādayo nipātā draṣṭavyāḥ /~ 21 8, 3, 1 | dvivacanabahuvacanayor api dr̥śyante /~bho devadattayajñadattau /~bho 22 8, 3, 1 | bho devadattayajñadattau /~bho devadattayajñadattaviṣṇumitrāḥ /~ 23 8, 3, 1 | striyām api ca dr̥śyante, bho brāhmaṇi ityādi /~saṃhitādhikāra 24 8, 3, 17 | bho-bhago-agho-apūrvasya yo ' 25 8, 3, 17 | yakārādeśo bhavati aśi parataḥ /~bho atra /~bhago atra /~agho 26 8, 3, 18 | ācaryasya matena /~bhoyatra, bho atra /~bhagoyatra, bhago 27 8, 3, 20 | ācāryasya matena aśi parataḥ /~bho atra /~bhago atra /~bho 28 8, 3, 20 | bho atra /~bhago atra /~bho idam /~bhago idam /~nityārtho ' 29 8, 3, 20 | tu bhavaty eva yakāraḥ /~bho atra bhoyatra /~bhago atra, 30 8, 3, 22 | sarveṣām ācāryāṇāṃ matena /~bho hasati /~bhago hasati /~ 31 8, 3, 22 | bhago hasati /~agho hasati /~bho yāti /~bhago yāti /~agho


IntraText® (V89) Copyright 1996-2007 EuloTech SRL