Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] ahnoh 2 ahnor 3 ahnvinoh 2 aho 31 ahobhih 3 ahobhyam 3 ahoramyam 1 | Frequency [« »] 32 yuvam 31 132 31 144 31 aho 31 bho 31 cha 31 devah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances aho |
Ps, chap., par.
1 1, 1, 15 | pragr̥hya-sañjño bhavati /~āho iti /~utāho iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2 1, 4, 57 | hai /~pyāṭ /~pāṭ /~thāṭ /~aho /~utāho /~ho /~tum /~tathāhi /~ 3 1, 4, 57 | tathāhi /~khalu /~ām /~āho /~atho /~nanu /~manye /~ 4 2, 1, 45 | ktena aho-rātra-avayavāḥ || PS_2,1. 5 2, 4, 28 | hemanta-śiśirāv aho-rātre ca chandasi || PS_ 6 3, 3, 36 | muṣṭiḥ aṅgulisanniveśaḥ /~aho mallasya saṅgrāhaḥ /~aho 7 3, 3, 36 | aho mallasya saṅgrāhaḥ /~aho muṣṭikasya saṅgrāhaḥ /~dr̥ḍhamuṣṭitā 8 3, 3, 137| pratyayavidhirna bhavati, na ced aho-rātra-sambhandhī vibhāgaḥ, 9 3, 3, 137| eva siddhe vacanam idam aho-rātra-niṣedha-artham /~yoga- 10 3, 3, 137| parasmin vibhāṣāṃ vakṣyati /~aho-rātrāṇām iti kim ? trividham 11 3, 3, 138| pratyayavidhir na bhavati, na ced aho-rātra-sambandhī pravibhāgaḥ /~ 12 3, 3, 142| vr̥ṣalaṃ yājayati, gargāmahe, aho anyāyyam etad /~liṅ-nimittābhāvād 13 3, 3, 149| san brāhmaṇaḥ, garhāmahe, aho anyāyyam etat /~kriyātipattau 14 3, 4, 84 | bruvaḥ pañcānām ādita āho bruvaḥ || PS_3,4.84 ||~ _____ 15 8, 1, 40 | aho ca || PS_8,1.40 ||~ _____ 16 8, 1, 40 | START JKv_8,1.40:~ aho ity anena yuktaṃ tiṅantaṃ 17 8, 1, 40 | bhavati pūjāyāṃ viṣaye /~aho devadattaḥ pacati śobhanam /~ 18 8, 1, 40 | devadattaḥ pacati śobhanam /~aho viṣṇumitraḥ karoti cāru /~ 19 8, 1, 41 | START JKv_8,1.41:~ aho ity anena yuktaṃ tiṅantaṃ 20 8, 1, 41 | yad anyat pūjāyāḥ /~kaṭam aho kariṣyasi /~mama geham eṣyasi /~ 21 8, 1, 49 | āho utāho ca anantaram || PS_ 22 8, 1, 49 | nuvartate, apūrvam iti ca /~āho utāho ity etābhyām apūrvābhyāṃ 23 8, 1, 49 | tiṅantaṃ nānudāttaṃ bhavati /~āho bhuṅkte /~utāho bhugkte /~ 24 8, 1, 49 | bhuṅkte /~utāho bhugkte /~āho paṭhati /~utāho paṭhanti /~ 25 8, 1, 49 | apūrvam ity eva, devadatta āho bhuṅkte /~devadatta utāho 26 8, 1, 50 | START JKv_8,1.50:~ āho utāho ity etābhyāṃ yuktaṃ 27 8, 1, 50 | śeṣaḥ ? yadanyadananatarāt /~āho devadattaḥ pacati, pacati /~ 28 8, 1, 50 | devadattaḥ pacati, pacati /~āho devadattaḥ paṭhati, paṭhati /~ 29 8, 1, 72 | pacasi ity atra api bhavati /~āho utāho cānantaram (*8,1.49) 30 8, 1, 72 | cānantaram (*8,1.49) iti, āho devadatta pacasi, utāho 31 8, 2, 35 | START JKv_8,2.35:~ āho hakārasya thakārādeśo bhavati