Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] 141 24 142 25 143 27 144 31 145 23 146 20 147 20 | Frequency [« »] 32 yesam 32 yuvam 31 132 31 144 31 aho 31 bho 31 cha | Jayaditya & Vamana Kasikavrtti IntraText - Concordances 144 |
Ps, chap., par.
1 2, 3, 43 | apratyādibhir iti vaktavyam /~ [#144]~ sādhurdevadatto mātaram 2 3, 1, 144| gehe kaḥ || PS_3,1.144 ||~ _____START JKv_3,1.144:~ 3 3, 1, 144| 144 ||~ _____START JKv_3,1.144:~ graher dhātoḥ ka-pratyayo 4 3, 2, 144| ape ca laṣaḥ || PS_3,2.144 ||~ _____START JKv_3,2. 5 3, 2, 144| START JKv_3,2.144:~ laṣa kāntau, asmād dhātoḥ 6 3, 3, 56 | kta-aj-ab-itra-kaṇām (*6,2.144) iti /~cayaḥ /~ayaḥ /~jayaḥ /~ 7 3, 3, 144| kiṃvr̥tte liṅ-lr̥ṭau || PS_3,3.144 ||~ _____START JKv_3,3. 8 3, 3, 144| START JKv_3,3.144:~ garhāyām ity eva vibhāṣā 9 4, 1, 144| bhrātur vyac ca || PS_4,1.144 ||~ _____START JKv_4,1. 10 4, 1, 144| START JKv_4,1.144:~ bhrātr̥-śabdād apatye 11 4, 2, 144| vibhāṣā 'manuṣye || PS_4,2.144 ||~ _____START JKv_4,2. 12 4, 2, 144| START JKv_4,2.144:~ parvataśabdāc chaḥ pratyayo 13 4, 3, 144| śara-ādibhyaḥ || PS_4,3.144 ||~ _____START JKv_4,3. 14 4, 3, 144| START JKv_4,3.144:~ bhāṣāyām abhakṣyācchādanayoḥ 15 4, 4, 144| bhāve ca || PS_4,4.144 ||~ _____START JKv_4,4. 16 4, 4, 144| START JKv_4,4.144:~ bhāve cārthe chandasi 17 5, 1, 94 | nivr̥tte nas taddhite (*6,4.144) iti ṭilopaḥ /~avāntaradīkṣādibhyo 18 5, 4, 144| śyāva-arokābhyām || PS_5,4.144 ||~ _____START JKv_5,4. 19 5, 4, 144| START JKv_5,4.144:~ śyāva aroka ity etābhyāṃ 20 6, 1, 144| aparasparāḥ kriyāsātatye || PS_6,1.144 ||~ _____START JKv_6,1. 21 6, 1, 144| START JKv_6,1.144:~ aparāsparā iti suṭ nipātyate 22 6, 1, 207| tatra thā 'thaghañ (*6,2.144) iti prāptaḥ svaro bādhyate /~ 23 6, 2, 7 | kta-aj-ab-itra-kāṇām (*6,2.144) ity antodāttaḥ /~viśeṣanasamāso ' 24 6, 2, 18 | dhānyapatiḥ /~gehe kaḥ (*3,1.144) iti prakr̥tisvareṇa antodātto 25 6, 2, 143| thāthaghañktājabitrakāṇām (*6,2.144) iti /~sunīthaḥ /~avabhr̥thaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 26 6, 2, 144| ab-itra-kāṇām || PS_6,2.144 ||~ _____START JKv_6,2. 27 6, 2, 144| START JKv_6,2.144:~ tha atha ghañ kta ac ap 28 6, 4, 144| nas taddhite || PS_6,4.144 ||~ _____START JKv_6,4. 29 6, 4, 144| START JKv_6,4.144:~ nakārāntasya bhasya ṭeḥ 30 6, 4, 163| tasya nas taddhite (*6,4.144) iti ṭilopo na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 31 6, 4, 172| idam, nas taddhite (*6,4.144) ity eva ṭilopaḥ siddhaḥ ?