Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vyajyate 2
vyakarana 3
vyakaranakena 1
vyakaranam 30
vyakaranamadhyapaya 1
vyakaranamadhyesyate 1
vyakaranamapyadhyapaya 1
Frequency    [«  »]
30 vidhanam
30 vidyate
30 vrr
30 vyakaranam
29 138
29 adhiyate
29 anu
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

vyakaranam

   Ps, chap., par.
1 1, 2, 56 | artha-avagateḥ /~yair api vyākaraṇaṃ na śrutaṃ te 'pi rāja-puruṣam 2 1, 2, 57 | lokato 'rthavagateḥ /~yairapi vyākaraṇam na śrutaṃ te 'py āhur idam 3 2, 1, 19 | sāmānādhikaraṇyaṃ bhavati /~dvimuni vyakaraṇam /~trimuni vyākaraṇam iti /~ 4 2, 1, 19 | dvimuni vyakaraṇam /~trimuni vyākaraṇam iti /~janmanā - ekaviṃśatibhāradvājam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5 2, 4, 21 | pāṇiny-upajñamakālakaṃ vyākaraṇam /~pāṇiner upajñānena pratham 6 2, 4, 21 | pratham ataḥ praṇītam akālakaṃ vyākaraṇam /~vyāḍyupajñaṃ daśahuṣkaraṇam /~ 7 2, 4, 33 | chātrācchanto 'dhīṣva, atho ato vyākaraṇam apy adhīṣva /~sarvānudāttaṃ 8 3, 3, 8 | chando 'dhīṣva, atha tvaṃ vyākaraṇam adhīṣva /~upādhyāyāgamanamadhyayanapraiṣasya 9 3, 3, 9 | chando 'dhīṣva, atha tvaṃ vyākaraṇam adhīṣva //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 10 3, 3, 132| āgacchati, āgamiṣyati, ete vyākaraṇam adhyagīṣmahi, ete vyākaraṇam 11 3, 3, 132| vyākaraṇam adhyagīṣmahi, ete vyākaraṇam adhītavantaḥ, adhīmahe, 12 3, 3, 133| kṣipram āgamiṣyati, kṣipraṃ vyākaraṇam adhyeṣyāmahe /~vacana-grahaṇaṃ 13 3, 3, 161| sampraśne - kiṃ nu khalu bho vyākaranam adhīyīya /~prārthane - bhavati 14 3, 3, 161| prārthane - bhavati me prārthanā vyākaranam adhīyīya //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 15 3, 3, 162| prārthane - bhavati me prārthanā vyākaraṇam adhyayai, chando 'dhyayai //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 16 3, 4, 3 | aṭAamaḥ /~chando 'dhīṣva, vyākaraṇam adhīṣva, niruktam adhīṣva 17 3, 4, 3 | dhīyate /~chando 'dhīṣva, vyākaraṇam adhīdhvam ity eva yūyam 18 3, 4, 3 | adhīdhve /~chando 'dhīṣva, vyākaraṇam adhīṣva, niruktam adhīṣva 19 3, 4, 3 | atha , chando 'dhīte, vyākaraṇam adhīte, niruktamadhīte, 20 3, 4, 3 | dhīyate /~chando 'dhīṣe, vyākaraṇam adhīṣe, niruktam adhīṣe 21 3, 4, 3 | adhīdhve /~chando 'dhīye, vyākaraṇam adhīye, niruktam adhīye 22 4, 2, 66 | brāhmaṇāni iti kim ? pāṇinīyaṃ vyākaraṇam /~paiṅgī kalpaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 23 4, 3, 115| upajñātaṃ pāṇinīyam akālakaṃ vyākaraṇam /~kāśakr̥tsnaṃ gurulāghavam /~ 24 6, 1, 127| r̥tviyaḥ /~nityasamāse - vyākaranam /~kumāryartham /~īṣā akṣādiṣu 25 6, 2, 14 | pāṇinopajñam akālakam vyākaraṇam /~vyāṅyupajñaṃ duṣkaraṇam /~ 26 6, 2, 56 | abhinavavaiyākaraṇaḥ, samprati vyākaraṇam adhyetuṃ pravr̥ttaḥ ity 27 6, 3, 79 | samuhūrtam /~sasaṅgrahaṃ vyākaraṇam adhīyate /~kalāntaṃ, mahūrtāntaṃ, 28 7, 2, 22 | bhavati /~kaṣṭo 'gniḥ /~kaṣṭaṃ vyākaraṇam /~tato 'pi kaṣṭatarāṇi sāmāni /~ 29 7, 3, 3 | vyasane bhavam vaiyasanam /~vyākaraṇam adhīte vaiyākaraṇaḥ /~svaśvasya 30 8, 2, 104| tāta /~chando 'dhyeṣīṣṭa3 vyākaraṇam ca bhadra /~praiṣe - kaṭaṃ


IntraText® (V89) Copyright 1996-2007 EuloTech SRL