Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] vidyat 2 vidyata 1 vidyatayah 1 vidyate 30 vidyater 1 vidyati 2 vidyaya 5 | Frequency [« »] 30 svarito 30 tayoh 30 vidhanam 30 vidyate 30 vrr 30 vyakaranam 29 138 | Jayaditya & Vamana Kasikavrtti IntraText - Concordances vidyate |
Ps, chap., par.
1 1, 2, 65 | bhāgavittikasya aparo viśeṣo vidyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2 2, 3, 72 | asti /~upamā kr̥ṣṇasya na vidyate /~vā iti vartamāne 'nyatarasyāṃ 3 3, 2, 60 | na+eva atra darśanakriyā vidyate /~samānānyayośceti vaktavyam /~ 4 3, 2, 124| vidyamānaḥ brāhmaṇaḥ /~vidyate brāhmaṇaḥ /~juhvat /~juhoti /~ 5 3, 3, 146| tatrabhavān vr̥ṣalaṃ yājayiṣyati /~vidyate nāma tatrabhavān vr̥ṣalaṃ 6 3, 3, 175| āhuḥ, aṅidaparo mā-śabdo vidyate, tasya ayaṃ prayogaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 4, 1, 32 | bhavati, antarasyāṃ śālāyāṃ vidyate /~patimatī pr̥̄thīvī /~antarvat 8 4, 3, 98 | ca atra vun-vuñor viśeṣo vidyate, kimarthaṃ vāsudeva-grahaṇam ? 9 4, 4, 127| śabdo mūrdhan-śabdaś ca vidyate sa vayasvān api bhavati 10 4, 4, 128| tanvā khalv api - ojo 'syāṃ vidyate ojasyā tanūḥ /~rakṣasyā 11 4, 4, 131| lakāraḥ svarārthaḥ veśobhago vidyate yasya sa veśobhagyaḥ /~yaśobhagyaḥ /~ 12 4, 4, 136| bhavati /~sahasram asya vidyate sahasriyaḥ /~tapaḥ-sahasrābhyāṃ 13 5, 2, 98 | atra vatsārthaḥ aṃsārtho vā vidyate /~vatsalaḥ iti snehavānucyate, 14 5, 2, 102| nisyate /~tapo 'sya asmin vā vidyate tapasvī /~sahasrī /~asantatvād 15 5, 2, 103| jyotsnādibhya upsaṅkhyānam /~jyotsnā vidyate 'smin pakṣe jyautsnaḥ pakṣaḥ /~ 16 5, 2, 105| viśeṣābhāvāt /~sikatā asmin vidyate sikatā deśaḥ, sikatilaḥ, 17 5, 2, 107| bhavati, ūṣo 'smin ghaṭe vidyate, madhu asmin ghaṭe vidyate 18 5, 2, 107| vidyate, madhu asmin ghaṭe vidyate iti /~raprakaraṇe khamukhakuñjebhya 19 5, 2, 112| bhavati, rajo 'smin grāme vidyate iti /~valacprakaraṇe 'nyebhyo ' 20 5, 2, 123| padasañjñārthaḥ /~ūrṇā asya vidyate ūrṇāyuḥ /~kecic chandograhaṇam 21 5, 4, 38 | strī /~yasya astu prajñā vidyate sā prājñā prajñā-śraddhā- 22 6, 1, 93 | dyośabdo 'pi okārānta eva vidyate, tato 'pi paraṃ sarvanāmasthānaṃ 23 6, 4, 87 | asaṃyogapūrvaṃ sārvadhātuke vidyate /~sārvadhātuke iti kim ? 24 7, 1, 33 | na ghādeśavidhānakāle suḍ vidyate ? tasya+eva tu bhāvinaḥ 25 7, 1, 90 | api yat sarvanāmasthānaṃ vidyate tadartham /~dyauḥ, dyāvau, 26 7, 2, 92 | ṇyantayoḥ kvipi māntatvaṃ vidyate yuṣmadasmadoḥ /~sthānivattvaṃ 27 7, 2, 92 | ṇeratra kvau lutatvān na vidyate //~yuvāvau dvivacane (*7, 28 7, 3, 30 | vr̥ddhinimittamapatyādiṣu artheṣu nañsamāsād eva vidyate /~bahuvrīheś ca nañsamāsāt 29 7, 3, 35 | bhakṣakaścenna vidyeta vadhako 'pi na vidyate iti hi prayogo dr̥śyate /~ 30 8, 1, 12 | kārṣāpaṇasambandhino māṣāḥ, tena vīpsā na vidyate /~avadhāryamāṇe iti kim ?