Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] vidhana 9 vidhanac 2 vidhanad 6 vidhanam 30 vidhaname 1 vidhanartham 2 vidhanasamarthyac 1 | Frequency [« »] 30 san 30 svarito 30 tayoh 30 vidhanam 30 vidyate 30 vrr 30 vyakaranam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances vidhanam |
Ps, chap., par.
1 1, 2, 35 | ity asya-iva-idaṃ svara-vidhānam /~yady evaṃ vauṣaḍ-grahaṇam 2 1, 3, 30 | paraṃ sāmānyena ātmanepada-vidhānaṃ pratipattavyam /~ni sam 3 1, 3, 57 | smarate punar aprāpta eva vidhānam /~dharmaṃ jijñāsate /~guruṃ 4 1, 4, 61 | cvi-ḍācoḥ kr̥bhvastiyoge vidhanam /~tat-sāhacaryād ūry-ādīnām 5 2, 2, 20 | artham /~amā+eva yat tulya-vidhānam upapadaṃ tasya samāso yathā 6 2, 3, 35 | grāmasya /~prātipadikārthe vidhānam /~asattvavacana-grahaṇaṃ 7 2, 4, 4 | adhvaryu-vede yasya krator vidhānaṃ so 'dhvaryu-kratuḥ /~adhvaryukratu- 8 2, 4, 34 | nirdeśamātraṃ kr̥tvā ekam eva vidhānam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 2, 4, 75 | bhavati /~luki prakr̥te ślu-vidhānāṃ dvirvacana-artham /~juhoti /~ 10 3, 1, 85 | vyatihāraḥ /~viṣayāntare vidhānam, kvacid dvivikaraṇatā, kvacit 11 3, 2, 102| samarthyāt ktaktavatvor vidhānam etat /~ādikarmaṇi niṣṭha 12 3, 2, 146| asūyakaḥ /~ṇvulaiva siddha vuñ-vidhānaṃ jñāpana-arthaṃ, tācchīlikeṣu 13 3, 3, 140| ity ārabhya liṅ-nimitteṣu vidhānam etat /~prāk tato vikalpaṃ 14 3, 4, 24 | prayojanam, amaiva yat tulya-vidhānam upapadaṃ tat samasyate, 15 4, 1, 173| vr̥ttibhya idaṃ pratyaya-vidhānam /~sālvāvayavebhyaḥ pratyagratha- 16 4, 2, 58 | sambhāvyeta /~sāmānyena ca+idaṃ vidhānam /~daṇḍapāto 'syāṃ tithau 17 4, 2, 114| na anuvartate /~sāmānyena vidhānam /~vr̥ddhāt prātipadikāt 18 4, 3, 32 | ṇi manuṣyavuñi ca prāpte vidhānam /~apakara-śabdād api autsargike ' 19 4, 3, 134| yasya ca na anyat pratipadaṃ vidhānam /~aśmano vikāraḥ āśmanaḥ, 20 4, 3, 145| avayavaḥ, tasya+idaṃ viṣaye vidhānam /~vikārāvayavayos tu gopayasoryataṃ 21 5, 3, 14 | bhavadādibhir yoga eva+etad vidhānam /~ke punar bhavadādayaḥ ? 22 5, 3, 21 | na svaryate /~sāmānyena vidhānam /~kiṃsarvanāmabahubhyaḥ 23 5, 3, 81 | na anuvartate /~sāmānyena vidhānam /~jātiśabdo yo manusyanāmadheyo 24 5, 3, 88 | na anuvartate /~sāmānyena vidhānam /~kuṭī-śamī-śuṇḍābhyo hrasvārthe 25 5, 3, 94 | na anuvartate /~sāmānyena vidhānam /~ekataro bhavator devadattaḥ /~ 26 5, 4, 56 | sambadhyate /~sāmānyena vidhānam /~devān gacchati devatrā 27 5, 4, 74 | na svaryate /~sāmānyena vidhānam /~r̥k pur ap dhur pathin 28 5, 4, 128| bahuvrīhyadhikāre 'pi tatpuruṣāt kvacid vidhānam icchanti /~nikucya karṇau 29 8, 1, 6 | sāmārthyāc chandasy eva+etad vidhānam /~bhāṣāyām anarthakaṃ syāt, 30 8, 1, 68 | pratiṣedhe prāpte punar vidhānam /~sagatigrahaṇāc ca gatir