Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] tayate 2 tayd 1 tayi 1 tayoh 30 tayor 34 tayoranyah 1 tayorayane 1 | Frequency [« »] 30 sambadhyate 30 san 30 svarito 30 tayoh 30 vidhanam 30 vidyate 30 vrr | Jayaditya & Vamana Kasikavrtti IntraText - Concordances tayoh |
Ps, chap., par.
1 1, 1, 4 | āśritya ye guṇa-vr̥ddhī prāpte tayoḥ pratiṣedhaḥ /~dhātu-grahaṇaṃ 2 1, 1, 44 | pratiṣedhaḥ, vā iti vikalpaḥ /~tayoḥ pratiṣedha-vikalpayoḥ vibhāṣā 3 2, 1, 54 | śabdau kutsanābhidhāyinau, tayoḥ pūrveṇa samāse paranipātaḥ 4 2, 4, 70 | śabdād gargāditvād yañ /~tayoḥ gotre 'lug-aci (*4,1.89) 5 3, 1, 122| nipātayāmyavr̥ddhitām /~tathaikavr̥ttitā tayoḥ svaraś ca me prasidhyati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 4, 1, 164| gārgyasya dvau putrau, tayoḥ kanīyān mr̥te pitrādau vaṃśye 7 4, 3, 138| bhavati vikare, tatsanniyogena tayoḥ ṣugāgamo bhavati /~oraño ' 8 5, 2, 129| bhavati, tatsaṃniyogena ca tayoḥ kugāgamo bhavati /~vātātisārayor 9 5, 3, 20 | START JKv_5,3.20:~ tayoḥ iti prātipadika-nirdeśaḥ /~ 10 6, 1, 51 | lī śleṣaṇe iti kryādiḥ /~tayoḥ ubhayoḥ api yakā nirdeśaḥ 11 6, 1, 59 | ity etau radhādī dhatū, tayoḥ iḍāgamaḥ radhādibhyaś ca (* 12 6, 1, 85 | prātipadikam, ūṅ iti aprātipadikam, tayoḥ prātipadikāprātipadikayor 13 6, 1, 85 | atra subaukāraḥ asubakāraḥ, tayoḥ subasupor ekādeśaḥ supaḥ 14 6, 1, 87 | yo 'c ca pūrvo yo 'varṇaḥ tayoḥ pūrvaparayoḥ avarṇācoḥ sthāne 15 6, 1, 88 | eci ca pūrvo yaḥ avarṇaḥ, tayoḥ pūrvaparayoḥ avarṇaicoḥ 16 6, 1, 89 | avarṇaṃ tataś ca paro yo 'c, tayoḥ pūrvaparyoḥ avarṇācoḥ sthāne 17 6, 1, 90 | ac, aci ca pūrvo ya āṭ, tayoḥ pūrvaparayoḥ āḍacoḥ sthāne 18 6, 1, 132| tayor yaḥ suśabdaḥ, kaś ca tayoḥ suśabdaḥ ? yaḥ tadarthena 19 6, 1, 199| pratyayasvareṇa antodāttau, tayoḥ sarvanāmasthāne parataḥ 20 6, 4, 112| samajihata /~śnābhyas tayoḥ iti kim ? yānti /~vānti /~ 21 7, 1, 1 | anunāsikayaṇoḥ pratyayayor grahaṇam, tayoḥ sthāne yathāsaṅkhyam ana 22 7, 1, 80 | aṅgād uttare ye śīnadyau tayoḥ parataḥ śatrantasya num 23 7, 2, 92 | yuṣmadasmadī dvyarthābhidhānaviṣaye tayoḥ maparyantasya sthāne yuva 24 7, 4, 63 | kuvateś ca nivr̥ttyarthaḥ /~tayoḥ cutvam eva bhavati /~cokūyate /~ 25 8, 2, 4 | iti kr̥tsvareṇa antodātau, tayoḥ roḥ supi (*8,3.16) iti yaṇādeśaḥ, 26 8, 2, 18 | ekatvasmaraṇamiti ? samānaviṣayatvam eva tayoḥ smaryate ity arthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 27 8, 2, 78 | yau rephavakārau halparau tayoḥ upadhāyāḥ iko dīrgho bhavati 28 8, 2, 108| START JKv_8,2.108:~ tayoḥ idutoḥ yakāravakārādeśau 29 8, 2, 108| ārambhaḥ /~athāpi kathañcit tayoḥ siddhatvaṃ syāt, evam api 30 8, 4, 68 | grahaṇaṃ neṣyate /~tena tayoḥ saṃvr̥to na bhavati /~saṃvutena