Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] svaritet 4 svariteto 1 svaritettvadubhyatobhasasya 1 svarito 30 svaritodayah 2 svaritodayasya 1 svarividhau 1 | Frequency [« »] 30 sadhuh 30 sambadhyate 30 san 30 svarito 30 tayoh 30 vidhanam 30 vidyate | Jayaditya & Vamana Kasikavrtti IntraText - Concordances svarito |
Ps, chap., par.
1 Ref | kāni punastāni? plutaḥ svarito dvirvacanam /~kl̥3pta-śikhaḥ, 2 1, 3, 11 | bhūta-lakṣaṇe tr̥tīyā /~svarito nāma svara-viśeṣo varṇa- 3 5, 2, 96 | cakāraś cūḍālo 'sti ity atra svarito vānudatte padādau (*8,2. 4 5, 4, 57 | svaritabādhanārthaḥ /~paṭapaṭāsi, atra svarito vā 'nudātte padādau (*8, 5 5, 4, 57 | nudātte padādau (*8,2.6) iti svarito na bhavati /~kecid dvyajavarārdhyād 6 6, 1, 158| yatra anyaḥ svaraḥ udāttaḥ svarito vā vidhīyate, tatra anudāttaṃ 7 6, 1, 166| udātta-svaritayor yaṇaḥ svarito 'nudāttasya (*8,2.4) ity 8 6, 1, 175| pratiṣiddhe udāttasvaritayor yaṇaḥ svarito 'nudāttasya (*8,2.4) iti 9 6, 2, 24 | vyaktaśabdaḥ udāttasvaritayor yaṇaḥ svarito 'nudāttasya (*8,2.4) ity 10 6, 2, 30 | tatra udāttasvaritayor yaṇaḥ svarito 'nudāttasya (*8,2.4) ity 11 6, 2, 52 | prāṅ, prāñcau, prāñcaḥ /~svarito vā+anudātte padādau (*8, 12 6, 2, 52 | ity ayam ekādeśaḥ udāttaḥ svarito vā /~[#668]~ parāṅ, parāñcau, 13 6, 2, 53 | udāttasvaritayor yanaḥ svarito 'nudāttasya (*8,2.4) ity 14 6, 2, 96 | tilodakam /~svare kr̥te ekādeśaḥ svarito vānudātte padādau (*8,2. 15 6, 2, 96 | padādau (*8,2.6) iti pakṣe svarito bhavati /~akevale iti kim ? 16 6, 2, 181| tatra udāttasvaritayor yaṇaḥ svarito 'nudāttasya (*8,2.4) iti 17 6, 2, 181| nudāttasya (*8,2.4) iti svarito bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18 6, 3, 92 | kr̥te udāttasvaritayor yaṇaḥ svarito 'nudāttasya (*8,2.4) ity 19 8, 2, 3 | udāttaḥ (*8,2.5) iti, ata svarito vā 'nudātte padādau (*8, 20 8, 2, 4 | udātta-svaritayor yaṇaḥ svarito 'nudāttasya || PS_8,2.4 ||~ _____ 21 8, 2, 4 | āśāśabdākārasya anudāttasya svarito bhavati /~nanu ca saptamyekavacanasya 22 8, 2, 6 | svarito vā 'nudātte padādau || PS_ 23 8, 2, 6 | udāttena saha ya ekādeśaḥ sa svarito vā bhavati udātto vā /~su 24 8, 2, 6 | tasminnasatyāntaryata eva svarito bhaviṣyati iti /~anudātte 25 8, 2, 107| yathāviṣayam udātto 'nudāttaḥ svarito veditavyaḥ /~idutau punar 26 8, 2, 108| asiddhatvāt udāttasvaritayor yaṇaḥ svarito 'nudāttasya (*8,2.4) ity 27 8, 4, 67 | svaritodayasya ca anudāttasya svarito na bhavati /~pūrveṇa prāptaḥ 28 8, 4, 67 | tasminnudātte parato gārgyaśabdaḥ svarito na bhavati /~svaritodayaḥ - 29 8, 4, 67 | tasmin parataḥ anudāttaḥ svarito na bhavati /~agārgyakāśyapagālavānām 30 8, 4, 67 | gārgyaḥ kva /~teṣāṃ hi matena svarito bhavaty eva /~udāttasvaritaparasya