Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] samyut 1 samyutya 1 samyuvakah 1 san 30 sañ 1 sana 11 sanabhih 1 | Frequency [« »] 30 s 30 sadhuh 30 sambadhyate 30 san 30 svarito 30 tayoh 30 vidhanam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances san |
Ps, chap., par.
1 1, 1, 5 | vibhāṣā vr̥ddhir iṣyate /~saṅ-kramo nāma guṇa-vr̥ddhi- 2 1, 1, 37 | brāhmaṇavat /~kṣatriyavat /~san, sanāt, sanat, tiras, ete 3 1, 1, 45 | bhavati /~apratyayaḥ iti kim ? san-āśaṃsa-bhikṣa uḥ (*3,2.168), 4 1, 2, 9 | START JKv_1,2.9:~ san ity anuvartate /~ktvā iti 5 1, 2, 9 | igantād dhātoḥ paro jhal-ādiḥ san kid bhavati /~cicīṣati /~ 6 1, 2, 10 | iko jhal kit iti vartate /~san iti nivr̥ttam /~ig-antad 7 1, 3, 55 | saṃprayacchate /~kāmukaḥ san dāsyai dadāti ity arthaḥ /~ 8 1, 4, 39 | īkṣate /~naimittikaḥ pr̥ṣṭaḥ san devadattasya daivaṃ paryālocayati 9 2, 1, 61 | san-mahat-parama-uttama-utkr̥ṣṭāḥ 10 3, 1, 5 | gup-tij-kidbhyaḥ san || PS_3,1.5 ||~ _____START 11 3, 1, 5 | nivāse etebhyo dhātubhyaḥ san pratyayo bhavati /~pratyaya- 12 3, 1, 6 | ity etebhyo dhātubhyaḥ san pratyayo bhavati, abhyāsasya 13 3, 1, 7 | tasmād icchāyām arthe vā san pratyayo bhavati /~karmatvaṃ 14 3, 1, 32 | san-ādyantā dhātavaḥ || PS_3, 15 3, 1, 32 | START JKv_3,1.32:~ san ādiryeṣāṃ te sanādayaḥ /~ 16 3, 1, 129| pāyya-sān-nāyya-nikāyya-dhāyyā māna- 17 3, 2, 124| samānādhikaraṇe 'pi bhavati /~san brāhmaṇaḥ /~asti brāhmaṇaḥ /~ 18 3, 2, 168| san-āśaṃsa-bhikṣa uḥ || PS_3, 19 3, 2, 168| START JKv_3,2.168:~ san iti sanpratyayānto gr̥hyate 20 3, 3, 149| yājayed r̥ddho vr̥ddhaḥ san brāhmaṇaḥ, garhāmahe, aho 21 5, 1, 59 | pratyayo 'padatvaṃ ca /~ṣaṅ daśataḥ parimāṇam asya ṣaṣṭiḥ /~ 22 6, 1, 3 | tadantāt indrīyitum icchati iti san /~bakārasya apy ayaṃ pratiṣedho 23 6, 1, 9 | san-yaṅoḥ || PS_6,1.9 ||~ _____ 24 6, 1, 32 | hvāyakīyate /~hvāyakīyateḥ san jihvāyakīyiṣati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 25 6, 4, 42 | jātaḥ /~jātavān /~jātiḥ /~san - sani siṣāsati /~sātaḥ /~ 26 7, 2, 49 | svr̥ yu ūrṇu bhara jñapi san ity eteṣāṃ ca sani vā iḍāgamo 27 7, 2, 49 | jijñapayiṣati, jñīpsaṭi /~san - sisaniṣati, siṣāsati /~ 28 7, 3, 57 | san-liṭor jeḥ || PS_7,3.57 ||~ _____ 29 7, 4, 67 | svāpakīyati, svāpakīyate, san - siṣvāpakīyiṣti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 30 7, 4, 80 | oḥ iti kim ? pāpacyateḥ san - pāpaciṣate /~puyaṇji iti